SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३००] दीप अनुक्रम [३७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [९] मूलं [ ३००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञसिः अभयदेवी यावृत्तिः १ ॥११८॥ Ja Erato | विमलवरबद्धचिंधपट्टे' त्ति पिनद्धं परिहितं चैवेयकं ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिपट्टो योधचिह्न पट्टो येन स तथा ततः कर्म्मधारयः, 'गहियाउहपहरणे'त्ति गृहीतानि आयुधानि शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि - अक्षेप्य शस्त्राणि खङ्गादीनि प्रहरणानि तु क्षेप्यास्त्राणि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, 'सकोरिंटमलदामेणं ति सह कोरिण्टप्रधान :- कोरिण्टकाभिधान कुसुमगुडेर्माल्यदा| मभिः- पुष्पमालाभिर्यत्तत्तथा तेन, 'चडचामरवालवी इयंगे त्ति चतुर्णां चामराणां वालैवजितमङ्गं यस्य स तथा, 'मंग| लजयसद्दकपालोए'त्ति मङ्गलो- माङ्गल्यो जयशब्दः कृतो जनैर्विहित आलोके-दर्शने यस्य स तथा 'एवं जहा उबवाइए जाव' इत्यनेनेदं सूचितम् -'अणेगगणनायगदंडनाथ गराईसर तलवर माडंबिय को डुंबियमंतिमहामंतिगणगदोत्रारियअमञ्चचेडपीढमद्दणगर निगम से डिसेणावइत्थवाहय संधिपाठ सद्धिं संपरिवुडे धवलमहामेहनिग्गरविव गहगणदिप्पंतरिक्खतारागणाण मझे ससिह पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ मजणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छत्ति तत्रानेके ये गणनायकाः- प्रकृतिम | हत्तराः दण्डनायकाः-तन्त्रपाठाः राजानो - माण्डलिकाः ईश्वरा -युवराजाः तलवराः - परितुष्टनरपतिप्रदत्त पट्टबन्धविभूपिता राजस्थानीया माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:- कतिपयकुटुम्ब प्रभवोऽवलगकाः मन्त्रिणः प्रतीताः | महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणकाः- ज्योतिषिकाः भाण्डागारिका इत्यभ्ये दौवारिकाः प्रतीहाराः अमात्या-राज्याधिष्ठायकाः चेटा:-पादमूलिकाः पीठमर्दा:- आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्र महाशीलाकंटकं संग्रामं For Parts Only ~641~ ७ शतके उद्देशः ९ महाशिला कण्टका सु ३०० ||३१८॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy