SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१३४] दीप अनुक्रम [१६०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ४१६१५ तामली-तापस कथा णस्स अपरिभूए यावि होस्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुब्बरत्तावर न्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्यज्जित्था अस्थि ता मे पुरा पोराणाणं सुचित्राणं सुपरिचताणं सुभाणं कलाणाणं कार्ण कम्माणं कल्लाणफल वित्तिविसेसो जेणाहं हिरण्णेणं वहामि सुवणं बहामि धणेणं वद्दामि घन्त्रेणं वहामि पुत्तेहिं वहामि पहिं बामि | विलक्षणकणगरपणमणिमोत्तिय संखसिलप्पवालरत्तरयण संतसारसावतेज्जेणं अतीव २ अभिवामि, तं किण्णं अहं पुण पोराणाणं सुचिन्नाणं जाव कडाणं कम्माणं एगंतसोक्खयं उबेहेमाणे विहरामि ?, तं जाव ताव अहं हिरण्णेणं वहामि जाब अतीव २ अभिवामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सकारेर सम्माणेह कल्लाणं मंगलं देवयं चेइयं विणणं पजुवासह ताव ता मे सेयं | कल्लं पाउप्पभाषाए रयणीए जाब जलते सयमेव दारुमयं परिग्गहियं करेता बिजलं असणं पाणं खातिमं | सातिमं उवक्खडावेत्ता मित्तणातिनियगसयणसंबंधिपरियणं आमंतेत्ता तं मित्तनाइ नियगसंबंधिपरियणं विज| लेणं असणपाणखातिमसातिमेणं वत्थगंधमलालंकारेण य सकारेसा सम्माणेता तस्सेव मित्तणाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कुटुंबे ठावेत्ता तं मित्तणातिणियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छिता | सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वत्तए, पब्बइएऽवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पड़ मे जावज्जीवाए छछद्वेणं अणिक्खित्तेणं तवोकम्मेणं उहूं For Park Lise Only ~327~ ३ शतके उद्देशः १ तामलीप्रा णामप्रत्र ज्यासू १३४ | ॥१६१॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy