SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] |ण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्रास्पबहुत्वमुक्तमिति॥२७॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपश्चदशसहस्रसङ्ख्याः, सप्रदेशास्तु नवनवत्यष्टनवतिनवतिपश्चनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्र बीते तदेव भावसपदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम् भावतः | कालसः । द्रव्यतः । क्षेत्रतः ||२८-२९-३०-३१।। चतुर्मिरिति-भावकालादिभिरूपचर्यन्तां अप्र०१००० अप्र० २००० अप्र०५००० अप्र०१०००० इति-विशेष्यन्ते ॥३२॥ कल्पनया यावन्तः सर्वपुद्गलास्तावत सम्र० सप्र० | सप्र० | सप्र. लक्ष इति ॥ ३३ ॥ अनन्तरं पुद्गला निरूपितास्ते च जीवोप९९००० ९८००० ९५००० | ९००००ग्राहिण इति जीवांश्चिन्तयन्नाह भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवाणं भंते ! किं वहुँति हायंति अवटिया ?, गोयमा जीवा पणो वहुंति नो हायंति अचट्ठिया। नेरइया णं भंते । किं वहृति हायंति अवट्ठिया, गोयमा ! नेरइया वहृतिवि हायंतिवि अचट्ठियावि, जहा नेरइया एवं जाव चेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! सिद्धा वटुंति नो हायंति अवट्टियावि ।। जीवाणं भंते ! केवतियं कालं अवडिया [वि] १, सबद्धं । नेरइया गं भंते ! केवतियं कालं वहुंति ?, गोयमा ! ज. एगं समयं उक्को आवलियाए असंखेजतिभागं, एवं हायति, नेरइया णं भंते ! केवतियं कालं अवट्ठिया, गोयमा ! जहन्नेणं एगं समयं उक्को चउच्चीसं मुहुत्ता, एवं सत्तमुचि पुढवीसु वहृति हायति भाणियवं, नवरं अवट्टिएम इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए ~492~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy