________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६९८]
तसंखेजाणो अपज्जत्तसंखेज पजत्तसंखेजवासाउयसन्निमणुस्स णं भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं
साइरेगसागरोवमहितीएम उववजेजा ते णं भंते ! जीवा एवं जहेच एतेर्सि रयणप्पभाए उवधजमाणाणं णव दगमगा तहेव इहवि णव गमगा भाणियहा णवरं संवेहो सातिरेगेण सागरोवमेण कायचो सेसं तं चेव ९ सेवं भंते!२त्ति ॥ (सूत्रं ६९८) ।। २४-२॥
'रायगिहे'इत्यादि, 'उक्कोसेणं पलिओवमस्स असंखेजइभागट्टिइएसु उववजेजत्ति, इह पल्योपमासङ्ख्येयभागग्रहणेन || पूर्वकोटी ग्राह्या, यतः संमूच्छिमस्योत्कर्षतः पूर्वकोटीप्रमाणमायुर्भवति, स चोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वनाति नाति-18 |रिक्त, अत एवोक्तं चूर्णिकारेण-"उकोसेणं स तुल्लपुवकोडीआउयत्तं निबत्तेइ, न य समुच्छिमो पुर्वकोडीआउयत्ताओ परो ।
अस्थि"त्ति ॥ असङ्गपातघर्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवमट्टिइएसु उववजेजत्ति, इदं देवकुर्वा-| दिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्वधन्तीति । 'संखेजा उववज्जति'त्ति असपातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदण्यभावात् , 'वयरोसहनारायसंघयणीति अस| वातवर्षायुषां यतस्तदेव भवतीति, 'जहन्नेणं धणुहपुहुत्तंति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुःपृथक्त्वप्रमाहणशरीरत्वात् , आह च-"धणुयपुहत्तं पक्खिसु"त्ति [पक्षिषु धनुष्पृथक्त्वम् ] असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह- पलिय-12
असंखेजपक्खीसुत्ति पल्योपमासययभागः पक्षिणामायुरिति, 'उकोसेणं छ गाउयाई ति, इदं च देवकुर्वादिहस्त्यादी
दीप
अनुक्रम [८४३]
CRUCARENCCCCExe
~1643~