SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] दीप व्याख्याच भजनयेति ॥'चरित्तलही त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि शतके प्रज्ञप्तिः चारित्री। चारित्रालन्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनया भवन्ति, कथम् ?, असंय- उद्देशः२ अभयदेवी- तत्वे आद्यं ज्ञानद्वयं तत्रयं वा, सिद्धत्वे च केवल ज्ञान, सिद्धानामपि चरित्रलब्धिशुन्यत्वाद् , यतस्ते नोचारित्रिणो ज्ञानाज्ञाना या वृत्तिःकानोअचारित्रिण इति, ये त्वज्ञानिनस्तेषां त्रीण्य ज्ञानानि भजनया। 'सामाइए'त्यादि, सामायिकचरित्रलब्धिका ज्ञानिन || नवादा सू३२० ॥२५॥ एव, तेषां च केवलज्ञानवर्जानि चत्वारि ज्ञानानि भजनया, सामायिकचरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया। एवं छेदोपस्थापनी यादिष्वपि वाच्यम् , एतदेवाह-'एच'मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि I ४ चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाण्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पश्च ज्ञानानि भजनया, ये त्वज्ञानि-15 नस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह-'नवरं अहक्खायेत्यादि, द्र सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेX/ तरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति ॥ 'चरिताचरिते'त्यादौ, तस्स अलद्धिय'त्ति चरि-13 वाचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्ते (पां) पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि | All Busn भजनयैव ॥ 'दाणलद्धी'त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्धियेषां ते दानलब्धया,ते च ज्ञानिनोऽज्ञानि-1|| नश्च, तत्र ये ज्ञानिनस्तेषां पश्च ज्ञानानि भजनया, केवल ज्ञानिनामपि दानलब्धियुक्तत्वात् , ये खज्ञानिनस्तेषां त्रीण्यज्ञा अनुक्रम [३९३] ACANCE ज्ञानादि अधिकार: ~711~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy