SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [−], अंतर् शतक [-], उद्देशक [१०], मूलं [ ४२१-४२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥५३१॥ जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात् ततश्च येन जीवव्याख्याप्रज्ञप्तिः राशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र अभयदेवी- चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमेवेति तत्त्वतो विशेषाधिकं भवति, समता पुनः या वृत्तिः २ * खण्डगोलानां पूर्णताविषक्षणादुत्केति, तथा बादरविग्रहि कैश्च- बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद्यस्मात्सर्वजीव| राशेरभ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति इयमत्र भावना - बादरविग्रहगतिकादीनामनन्तानां जीवानां सूक्ष्मजीवासयेयभागवर्त्तिनां कल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशे कोटीप्रायसङ्ख्यस्य मध्यादुत्कर्षतोऽसवेयभागस्य कल्पनया शतसङ्ख्यस्य विवक्षितसूक्ष्मगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येकं जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानं कोव्याऽधिकं भवतीति । यस्मादेवं तम्हा सहिंतो जीवेहिंतो फुडं गहेयवं । उक्कोसपथपएसा होंति विसेसाहिया नियमा ।। २६ ।। इदमेव प्रकारान्तरेण भाव्यतेअहवा जेण बहुसमा सुहुमा लोएऽवगाहणाए य । तेणेकैकं जीवं बुद्धीऍ बिरहए ठोए ॥ २७ ॥ यतो बहुसमा:प्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात् खण्डगोल कैर्व्यभिचार - ॥५३१॥ परिहारार्थं चेह बहुग्रहणं, 'सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः 'लोके' चतुर्दशरज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात् तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजी Education internationa निगोद षट्त्रिंशिका For Par Lise Only ११ शतके १० उद्देशः निगोदपटूत्रिंशिका सू ४२३ ~1067 ~ www.landbrary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy