________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२२९]
वेदनाल्प
गाथा
व्याख्या-
1 पमा मित्यादिनो महापज्जवसाणा भवंति सि, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणे फलमुक्त-1 शतके प्रज्ञप्तिः
मिति नाप्रस्तुतत्त्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनार-1|| उद्देशः १ अभयदेवी
कादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिक, यतो भवत्ययोगी महानिर्जरो महा- या वृत्तिः१||
वस्त्रदृष्टावेदनस्तु भजनयेति । 'अहिगरणिति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे'सिन्तेिन महा॥२५ ॥ |आकुट्टयन 'सदेणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुकृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन 'परंपराघा-10 एणति परम्परा-निरन्तरता तत्प्रधानो घात:-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे'त्ति स्थल-18
निर्जरे
सू२२९ | प्रकारान्, 'एवामेत्याधुपनये 'गाढीकयाई इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति. ४'सुधोयतराए'इत्यादि, अनेन सुविशोध्य भवतीत्युक्तं स्यात् , 'अहाबायराईति स्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिद्धि&ालीकयाईति श्लधीकृतानि मन्दविपाकीकृतानि 'निट्ठियाई कयाईति निस्सत्ताकानि विहितानि 'विपरिणामियाईति विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विश्वस्तानि भवन्ति, एभिश्च विशेषणः सुविशोभ्यानि भवन्तीत्युक्त स्यात्ततश्च 'जावइय'मित्यादि ॥ अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणसूत्र, तत्र- .
कतिविहे गं भंते ! करणे पन्नते?, गोषमा ! चउबिहे करणे पन्नसे, तंजहा-मणकरणे बइकरणे कायकरणे | ॥२५॥ कम्मकरणे । णेरइयाणं भंते ! कतिविहे करणे पन्नत्ते ?, गोयमा! चउबिहे पन्नते, तंजहा-मणकरणे वइकरणे काकायकरणे कम्मकरणे ४ [चउ०], पंचिंदियार्ण ससिं चउबिहे करणे पन्नते। एगिदियाणं दुविहे-कायकरणे य
15
दीप अनुक्रम [२७२-२७३]
~507~