SearchBrowseAboutContactDonate
Page Preview
Page 1867
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८१२ -८१३] दीप अनुक्रम [९७८-९७९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८१२-८१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः २ ५ ॥ ९३१ ॥ ४ जहा जीवो, जीवे णं भंते ! मोहणिज्जं कम्मं किं बंधह ?, जहेव पावं कम्मं तदेव मोहणिज्यंपि निरवसेसं जाव वैमाणिए (सूत्रं ८१३ ) ॥ 'नेरइए 'मित्यादि 'पढमवीय'त्ति नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि -[ ग्रन्थाग्रम् १८००० ] विशेषितं नारकपदं वाच्यं एवमसुरकुमारादिपदमपि । 'मणूसस्से त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपद विशेषितस्य च चतुर्भयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्म्मत्वादिति ॥ तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्म्माश्रित्योक्ताः, एवं ज्ञानावरणीयमध्याश्रित्य पञ्चविंशतिदण्डका वाच्याः, एतदेवाह - 'जीवे णं भंते !' इत्यादि, एतच्च समस्तमपि पूर्ववदेव भावनीयं यः पुनरत्र विशेषस्तत्प्रति| पादनार्थमाह- 'नवर' मित्यादि । पापकर्म्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकपायिपदं च तत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्म्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयत्रन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः ॥ वेदनीयदण्डके – प्रथमे भने भन्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमध्ध्या पुनस्तद्बन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, 'सलेस्सेचि एवं चैव तयविहूणा भंग'त्ति, इह तृतीयस्याभावः पूर्वोक्त युक्तेरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते, यतः 'बंधी न बंधइ न बंधिस्सइ' इत्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति केचित्पुनराहु:-अत एव वचनादयोगिताप्रथमसमये घण्टालाला| न्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः संभवति, तवं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगि | Eucation International नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Pasta Use Only ~ 1866~ २६ शतके उद्देशः १ नारदीनां पापज्ञाना ववन्धित्वादि स ८१२-८१३ | ॥ ९३१ ॥ www.andrary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy