SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३६७ -३६९] दीप अनुक्रम [४४७ ४४९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [-] अंतर-शतक [-] उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ४३५॥ व्याख्यास्तीति ननु 'साओ लद्धीओ सागारोवओगोवउत्तरस भवंती' त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविप्रशतिः रोधः १, नैवं, प्रवर्द्धमानपरिणामजीव विषयत्वात् तस्यागमस्य, अवस्थित परिणामापेक्षया चानाकारोपयोगेऽपि उब्धिलाभस्य अभयदेवी- २ सम्भवादिति । 'वइरोस भनारायसंघयणे होय'त्ति प्राप्तन्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव या वृतिः २ भवतीति, एवमुत्तरत्रापीति ॥ 'सवेयए होज'त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्तीत्यसौ सवेद एव, 'नो इत्थिवेयए होज 'त्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत एवाभावात् 'पुरिसनपुंसगवेयए ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः 'सकसाई होज 'त्ति विभङ्गावधिकाले कषायक्षयस्याभावात् 'चउसु संजलणकोहमाणमायालोभेसु होज 'ति स ह्यवधिज्ञानतापरिणत विभङ्गज्ञानश्चरणं प्रतिपन्नः उक्तः, तस्य च तत्काले चरणयुक्तत्वात्सवलना एव क्रोधादयो भवन्तीति । 'पसत्य'त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं - प्रशस्तान्यध्यवसा|यस्थानानीति । 'अणतेहिं' ति 'अनन्तैः' अनन्तानागतकालभाविभिः 'विसंजोएइ' त्ति विसंयोजयति, तत्प्राप्तियोग्यताया | अपनोदादिति । 'जाओवियत्ति यापि च 'नेरहयतिरिक्खजोणियमणुस्स देवगतिनामाओ ति एतदभिधानाः | 'उत्तरपथडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तर भेदभूताः 'तासिंच णं'ति तासां च नैरयिकगत्याद्युत्तरप्रकृतीनां | चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान् अनन्तानुबन्धिनः क्रोधमानमाया लोभान क्षपयति, | तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, 'पंचविहं नाणावरणिज्जं 'ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिज्जं ति चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य च मीलनान्नवविधत्वमस्य 'पंचविहं अंतराइयं' ति दानलाभभो Ecatur Intervational For Pal Use Only ~875~ ९ शतके उद्देशः ३१ अश्रुत्वाके४ वलिपक्षस्य केवलं धर्माख्यानाभावः ऊर्द्धादिः सू ३६७ ७ ३६८-३६९ ॥ ४३५॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy