________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [७२९-७३३]
४३ विसेसअहिया ४ दुवेऽणता ६॥१॥"[जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाः पर्यवाश्चैव स्तोका अनम्ता अनन्ता है विशेषाधिका द्वावनन्तौ ॥१॥] इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलबद्धाः प्रायो भवन्ति, पुद्गलास्तु
जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, यदाह-"जं पोग्गलावबद्धा जीवा पाएण होति तो ४ थोवा । जीवेहिं विरहिया अविरहिया व पुण पोग्गला संति ॥२॥"[ यत्पुद्गलावबद्धाः प्रायेण जीवास्ततः स्तोका भ-18
वन्ति जीवैविरहिता अविरहिताश्च पुनः पुद्गलाः सन्ति ॥१॥] जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथै , यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमानित्यानन्तगुणं भवति, तथा तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणं, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्ते च ते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता विह न कृता, यस्मात्तानि मुक्तान्यपि खस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽ5.पि विनसापरिणता अनन्तगुणात्रिंविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां दिप्रतनु केऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैगुणिताः सिद्धा इति, आह च
"जं जेण परिगहियं तेयादि जिएण देहमेकेकं । तत्तो तमणतगुणं पोग्गलपरिणामओ होइ ॥१॥ तेयाओ पुण कम्म3 गमर्णतगुणियं जओ विणिद्दिढ । एवं ता अवबद्धाई तेयगकम्माई जीवेहिं ॥२॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुकाई । इह पुण थोवत्ताओ जगहणं सेसदेहाणं ॥३॥ तेसिं मुक्काइपि हो।त सहाणऽणतभागमि । तेणं तदग्गहणमिहं
दीप अनुक्रम [८७५-८८०]
tak
~ 1743~