SearchBrowseAboutContactDonate
Page Preview
Page 1745
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९ या वृत्तिः -७३३] व्याख्या- बद्धाबद्धाण दोहपि ॥४॥ इह पुण तेयसरीरगषद्धचिय पोग्गला अणंतगुणा । जीवहितो किं पुण सहिता अवसेसरासीहिं! २५ शतके प्रज्ञप्तिः ॥५॥थोवा भणिया सुत्ते पन्नरसबिहप्पओगपाओग्गा । तत्तो मीसपरिणया पंतगुणा पोग्गला भणिया ॥ ६ ॥ तो बी- उद्देशः३ अभयदेवी | ससापरिणया तत्तो भणिया अणंतसंगुणिया । एवं तिविहपरिणया सबेवि य पोग्गला लोए ॥ ७॥ जीवा सवेवि या आकाशएकंमि पओगपरिणयाणंपि। वटृति पोग्गलाणं अणंतभागंमि तणुयम्मि ॥८॥ बहुएहिं अणन्ताणतपहिं तेण गुणिया जिए श्रेणिगति श्रेणिगणि॥८७018 हिंतो। सिद्धा हवंति सबेवि पोग्गला सबलोगंमिजीवेन येन यत्तैजसादिशरीरमकैकं परिगृहीतं तदनन्तगुणं ततो भव मपिटकाल्पति पुद्गलपरिणामात् ॥१॥ तैजसात्पुनः कार्मणमनन्तगुणितं यतो विनिर्दिष्टम् । एवं तायज्जीवैद्धानि तैजसकार्मणानि ॥२॥ बहत्वानि इतोऽनन्तगुणानि तेभ्यश्चैव यानि मुक्तानि भवन्ति । शेषदेहानां पुनरिहाग्रहणं स्तोकत्वात् ॥३॥ यत्तानि मुक्तान्यपि स्व- सू ७२९स्थानानन्तभागे भवन्ति । तेन तदग्रहणमिह द्वयोरपि बद्धाबद्धयोः॥४॥ इह पुनस्तैजसशरीरबद्धा एव पुद्गला अनन्तगुणाः। ७३३ जीवेभ्योऽवशेषराशिभिः सहिताः किं पुनः॥५॥ सूत्रे पञ्चदश विधप्रयोगप्रायोग्याः स्तोका भणिताः। ततो मिश्रपरिणताः पुद्गला अनन्तगुणा भणिताः॥६॥ ततो विश्रस परिणतास्ततोऽनन्तगुणिता भणिताः । एवं त्रिविधपरिणताः सर्वेऽपि च | | लोके पुद्गलाः॥७॥ सर्वेऽपि न जीवाः प्रयोगपरिणतानां पुद्गलानामेकस्मिन् यत् तनुकेऽनन्तभागे वर्तन्ते ॥८॥ ततः तेन | जीवभ्यो बहुभिर्यदनन्तानन्तैर्गुणिताः पुद्गलाः सर्वलोके सिद्धा भवन्ति सर्वेऽपि ॥९॥] ननु पुद्गलेभ्योऽनन्तगुणाः समया ॥ इति यदुक्तं तन्न संगतं, तेभ्यस्तेषां स्तोकत्वात् , स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात् समयानां पुद्गलानां च सकललोकवर्तित्वादिति, अत्रोच्यते, समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वत्तेते, एवं च साम्प्रतः | दीप अनुक्रम [८७५-८८०] ~ 1744~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy