SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४६] खेज्जा वा असंखेजा वा अणता वा इति एवं जत्थ बेचियसरीरं तत्थ एकोत्तरिओ'त्ति यत्र वायुकाये मनुष्यका पोन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीरं तत्रैको वेत्यादि वाच्यमित्यर्थः, 'जस्थ नत्थी'त्यादि यत्राप्कायादी नास्ति || ॥ वैक्रियं तत्र यथा पृथिवीकायिकरवे तथा वाच्यं, न सन्ति वैक्रियपुद्गलपरावर्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले त्यादि तैजसकार्मणपुद्गलपरावर्ती भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्मणयोः सर्वेषु भावाशादिति । 'मणपोग्गले त्यादि, मनापुद्गलपरावर्ताः पञ्चन्द्रियेध्येव सन्ति, भविष्यन्तश्च ते एकोतरिकाः पूर्ववद्वाच्या, 'विगलिदिएम नत्यित्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रियाणामसम्पूर्णत्वात् मनोवृत्तेश्चा-18 भावाद् अतस्तेष्वपि मनःपुद्गलपरावर्त्ता न सन्ति । 'वइपोग्गलपरियडा एवं चेव'त्ति तैजसादिपरिवर्चवत्सर्वनारकादि जीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्याः । 'नेरझ्याण'मित्यादिना पृथक्त्वदण्डकानाह, 8|| 'जाच वेमाणियाण'मित्यादिना पर्यन्तिमदण्डको दर्शितः॥ अथौदारिकादिपुद्गलपरावत्तानां स्वरूपमुपदर्शयितुमाह-18 से केणटेणं भंते ! एवं बुच्चइ-ओरालियपोग्गलपरियट्टा ओ०१, गोयमा !जण्णं जीवेणं ओरालियसरीरे वमाणेणं ओरालियसरीरपयोगाई दवाई ओरालियसरीरत्ताए गहियाई बधाई पुट्टाई कडाई पट्टवियाई |निविट्ठाई अभिनिविद्याइं अभिसमन्नागयाई परियाइयाई परिणामियाइं निजिन्नाई निसिरियाई निसिट्ठाई दाभवंति से तेणटेणं गोयमा! एवं बुचइ ओरालियपोग्गलपरियट्टे ओरा०२, एवं वेउचियपोग्गलपरियझेवि, नवरं वेउवियसरीरे वट्टमाणेणं वेउधियसरीरप्पयोगाई सेसं तं चेव सर्व एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं | NAGARCANCE दीप अनुक्रम [५३९] ~1142~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy