SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४६] दीप अनुक्रम [५३९] व्याख्या- मिति । 'पुग्गलपरिय'त्ति पुद्गलैः-पुद्गल द्रव्यैः सह परिवर्ताः-परमाणूनां मीलनानि पुगलपरिवर्त्ताः 'समनुगन्तव्या ||१२ शतके प्रज्ञप्तिः अनुगन्तव्या भवन्तीति हेतोः 'आख्याता' प्ररूपिताः भगवद्भिरिति गम्यते, मकारश्च प्राकृतशैलीप्रभवः ॥ अथ पुद्ग- ४ उद्देशः अभयदवाटलपरावर्तस्यैव भेदाभिधानायाह-कइबिहे ण'मित्यादि, 'ओरालियपोग्गलपरिय:'सि औदारिकशरीरे वर्तमानेन | पुद्गलपराव या वृत्तिः२/४ जीवेन यदीदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामरत्येन ग्रहणमसायौदारिकपुद्गलपरिवर्तः, एवमन्येऽपि । तोधिकार ॥५६॥ ४|| 'नेरइयाणं'ति नारकजीवानामनादौ संसारे संसरता सप्तविधः पुद्गलपरावर्तः प्रज्ञप्तः ॥ 'एगमेगस्से'त्यादि, अतीता-18 | नन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गलग्रहणस्वरूपत्वाच्चेति । 'पुरक्खडे'ति पुरस्कृता | भविष्यन्तः 'कस्सइ अस्थि कस्सइ नस्थिति कस्यापि जीवस्य दूरभन्यस्याभन्यस्य घा ते सन्ति, कस्यापि न सन्ति, | उद्धृत्य यो मानुषत्वमासाथ सिद्धिं यास्यति सोयैरसङ्घयैर्वा भवैर्यास्यति यः सिद्धिं तस्यापि परिवत्तों नास्ति, अनन्तकालपूर्वस्वात्तस्येति । 'एगत्तिय'ति एकस्विका:-एकनारकाद्याश्रयाः 'सत्त'त्ति औदारिकादिसप्तविधपुद्गल विषयत्वात्ससदण्डकाश्चतुर्विशतिदण्डका भवन्ति, एकत्वपृथक्त्वदण्डकानां चायं विशेषः-एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावत्ता कस्यापि न सन्त्यपि, पहुस्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति ।। 'एगमेगस्से'त्यादि, 'नस्थि एकोबित्ति ॥५६८॥ | नारकरवे वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति ॥ 'एगमेगस्स ण भंते ! नेरइयस्स असुरकुमारत्ते'इत्यादि, इह च नैरयिकस्य वर्तमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अर्णता वत्ति अने-19 | नेदं सूचितं-'कस्सइ अस्थि कस्सइ नस्थि, जस्सस्थि तस्स जहनेणं एको वा दोनि वा तिन्नि वा उक्कोसेणं सं-18 ~1141~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy