SearchBrowseAboutContactDonate
Page Preview
Page 1650
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६९९ -७००] दीप अनुक्रम [८४४ -८४५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [३-११], मूलं [६९९-७००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५] अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः एषामेव च स्वायुः समानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, 'तिन्नि पलिओ माईति एतच्च देवकुर्वार्थसङ्ख्यातजीवितिरश्वोऽधिकृत्योकं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विल्योपममानमायुर्वन्ति यतस्ते स्वायुषः समं हीन| तरं वा तद्भम्ति न तु महत्तरमिति ॥ अथ सङ्ख्यातजीविनं सङ्क्षिपञ्चेन्द्रिय तिर्यञ्चमाश्रित्याह- 'जह संखेलवा साउए' इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते तृतीयः ॥ २४-३ ॥ एवमन्येऽष्टावित्येवमे कादश ।। २४-११ ॥ CPAL40 अथ पृथिवीकायिकोदेशको द्वादश: पुढविकाइया णं भंते ! कओहिंतो उबव० किं नेरइएहिंतो उववज्जति तिरिक्ख० मणुस्स० देवेहिंतो उबवज्रंति ?, गोयमा ! णो णेरइएहिंतो उववः तिरिक्ख० मणुस्स० देवेहिंतोवि उववज्रंति, जइ तिरिक्खजोलिए किं एगिंदियतिरिक्खजोणिए एवं जहा वर्षातीए जबवाओ जाव जड़ वायरपुढविकाइयएगिंदियतिरिक्खजोणिएहिंतो उबवज्रंति किं पजत्तबादरजाव उववज्र्जति अपजत्तबादरपुढवि १, गोयमा ! पत्तबादरपुढवि अपजत्तयादरपुढ विकाइ० जाव उबवज्जति, पुढविकाइए णं भंते । जे भविए पुढविकाइएस उववज्जितर से णं भंते! केवतिकालद्वितीयस उववज्जेज्जा ?, गोयमा ! जहनेणं अंतोमुहुत्तद्वितीएम उकोसेणं बावीसवाससह स्सद्वितीएस उववज्जेज्जा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! अणुसमयं अविरहिया For Pasta Use Only अत्र चतुर्विंशतितमे शतके तृतीयात् एकादशा पर्यन्ताः उद्देशका: परिसमाप्तः अथ चतुर्विंशतितमे शतके द्वादशं उद्देशक: आरभ्यते ~ 1649 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy