SearchBrowseAboutContactDonate
Page Preview
Page 1649
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [३-११], मूलं [६९९-७००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक नागानामु *C [६९९ -७००] व्याख्या- पज्जत्तसंखेजवासाउयसनिमणुस्से णं भंते जे भविए णागकुमारेसु उववजित्तए से गं भंते ! केवति?, गोयमा २४ शतके प्रज्ञप्तिः जहन्नेणं दसवाससहस्सं उकोसेणं देसूणदोपलिओवमद्विती एवं जहेव असुरकुमारेसु उववज्जमाणस्स सच्चेच उद्देशः३ अभयदान | लद्धी निरवसेसा भवसु गमएसु णवरं णागकुमारहिर्ति संवेदं च जाणेज्जा सेवं भंते !२त्ति ॥ (सूत्र ६९९) या वृत्तिः२६॥ चउवीसतिमे सए ततिओ समत्तो ॥ २४-३॥ अवसेसा सुवन्नकुमारा जाव धणियकुमारा एए अट्ठवित्पादःसुर्वे | उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियचा, सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ७००)। चउवी-द ॥८२२॥ णोदीनामु त्पादः सू सतिमे सते एकारसमो उद्देसो समत्तो ॥ २४-११ ॥ ||६९९-७०० | 'रायगिहे'इत्यादि, 'उकोसेणं देसूणदुपलिओवमडिईएसु'त्ति यदुक्तं तदौदीच्यनागकुमारनिकायापेक्षया, यतस्तत्र दे| || देशोने पल्योपमे उत्कर्षत आयुः स्यात्, आह च-"दाहिण दिवडपलियं दो देसूणुत्तरिलाणं ।" इति [ दाक्षिणात्यानां साई || लापल्यम् औत्तराहाणानां द्वे देशोने ॥] उत्कृष्टसंवेधपदे 'देसूणाई पंच पलिओवमाईति [ देशोनानि पश्च पल्योपमानि] पल्योपमत्रयं असङ्ख्यातवर्षायुस्तियक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति । द्वितीयगमे 'नागकुमारठिइं संवेहं च जाणेजति तत्र जघन्या नागकुमारस्थितिर्दश वर्षसहस्राणि संवेधस्तु कालतो - जघन्या सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योपमत्रयं तैरेवाधिकमिति । तृतीयगमे 'उकोसकाल द्विइएसुति देशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा 'ठिई जहन्नेणं दो देसूणाई पलिओवमाईति यदुक्तं तदवस-15/1८२२॥ पिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागेऽतीतेऽससातवर्षायुषस्तिरश्चोऽधिकृत्योकं, तेषामेवैतत्प्रमाणायुष्कत्वात् दीप अनुक्रम [८४४-८४५] USICA ** * ~1648~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy