SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९१] व्याख्या- तत्क्षीणं तपोरोगादिभिर्यस्य सःक्षीणभोगी क्षीणतनुर्दुर्बल इतियावत् , 'णो पभुत्ति न समर्थः 'उहाणेणं'ति ऊनी- ७ शतके मज्ञप्तिः भवनेन 'कम्मेणं'ति गमनादिना 'बलेणं'ति देहप्रमाणेन 'पीरिएणं'ति जीवबलेन 'पुरिसक्कारपरकमेणं'ति पुरुषाभि- उद्देशः ७ अभयदेवी- मानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः "भोगभोगाईति मनोज्ञशब्दादीन् 'से नूर्ण भंते ! एयमहूँ एवं वयह' वृत्तिा अथ निश्चितं भदन्त ! एतम्-अनन्तरोक्कमर्थमेवम्-अमुनैव प्रकारेण वदथ यूयम् । इति प्रश्नः, पृच्छतोऽयमभिप्रायः॥३१॥ यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न भोगी अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोहै कगमनपर्यवसानोऽस्तु , उत्तरं तु 'नो इणढे सम?'त्ति, कस्माद् !, यतः 'पभू णं से'त्ति स क्षीणभोगी मनुष्यः 'अन्नतराईति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान् , एवं चोचितभोगभुक्तिसमर्थत्वाोगित्वं तत्प्रत्याख्यानाच्च तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए णं'ति 'आधोऽवधिकः नियतक्षेत्र विषयावधिज्ञानी 'परमाहोहिए 'ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह-'तेणेव भवग्गहणेणं सिज्झित्तए'इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याचज्ञानिवक्तव्यतोच्यते5. जे इमे भंते ! असन्निणो पाणा, तंजहा-पुढचिकाइया जाव वणस्सइकाइया छट्ठा य एगतिया तसा, एए|||||३११॥ जाणं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिकछण्णा अकामनिकरणं वेदणं वेदंतीति बत्तघं सिया, हंता गोयमा! जे इमे असनिणो पाणा जाच पुढविकाइया जाव वणस्सइकाइया छट्ठा य जाव बेदर्ण वेदंतीति || वित्त सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अस्थि, कहनं भंते! K545% दीप अनुक्रम [३६३] 6999% ~627~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy