SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४७३] दीप अनुक्रम [५६७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१३], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६०१ ॥ एको वा दो वा तिनि वा उक्कोसेणं संखेजा पण्णत्ता एवं माण माया संखेजा लोभकसाई पण्णत्ता सेसं तं चैव | तिसुवि गमएसु संखेज्जेसु चत्तारि लेस्साओ भाणियवाओ, एवं असंखेज्जवित्थडेसुवि नवरं तिसुवि गमएस असंखेजा भाणियधा जाव असंखेज्जा अधरिमा पण्णत्ता । केवतिया णं भंते! नागकुमारावास० ? एवं | जाव धणियकुमारा नवरं जत्थ जत्तिया भवणा । केवतिया णं भंते ! वाणमंतरावासस्यसहस्सा पत्ता ?, गोपमा ! असंखेजा वाणमंतरावासस्यसहस्सा पन्नता, ते णं भंते । किं संखेज्जवित्थडा असंखेज वित्थडा ?, गोयमा ! संखेजवित्थडा नो असंखेज्जवित्थडा, संखेखेसु णं भंते! वाणमंतरावाससयसहस्सेसु एगसमएणं केवतिया वाणमंतरा उबव० १, एवं जहा असुरकुमाराणं संखेज्ज वित्थडेसु तिन्नि गमगा तहेव भाणियवा वाणमंतराणवि तिन्नि गमगा । केवतिया णं भंते! जोतिसियविमाणावाससयसहस्सा पण्णत्ता ?, गोयमा ! असंखेजा जोइसियरिमाणावाससयसहस्सा पण्णत्ता, ते णं भंते । किं संखेजवित्थडा० १, एवं जहा | वाणमंतराणं तहा जोइ सियाणवि तिन्नि गमगा भाणिया नवरं एगा तेउलेस्सा, उबवजतेसु पन्नत्तेसु य असन्नी नत्थि, सेसं तं चैव ॥ सोहम्मे णं भंते ! कप्पे केवतिया विमाणावास सय सहस्सा पत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, ते णं भंते! किं संखेजवित्थडा असंखेज्यवित्थडा ?, गो यमा ! संखेजवित्थडावि असंखेजवित्थडावि, सोहम्मे णं भंते! कप्पे बत्तीसार विमाणावास सय सहस्से सु | संखेज्जवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववअंति केवतिया लेउलेसा उबवजंति ? | Eucation International For Par Lise On ~ 1207 ~ १३ शतके २ उद्देशः देवेष्वावासोत्पादादि सू ४७३ ॥६०॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy