SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत %AA सूत्रांक [३५] अणुहाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरकमेणं अणुविन उदीरणाभवियं कम्मं उदी, गोयमा!तं. उहाणेणवि कम्मे० पले०वीरिए. पुरिसक्कारपरकमेणवि अणुदिनं उदीरणाभवियं कम्म ||3|| उदीरेइ, णोतं अणुढाणेणं अकम्मेणं अपलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी, एवं सति अस्थि उहाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसकारपरफमे इवा ॥ से नूर्ण भंते ! अप्पणा चेव उवसामेड अप्पणा चेव गरहइ अप्पणा चेव संवरइ, हंता गोयमा एल्थ वि तहेव भाणियब्वं, नवर अणुदिनं अवसामेइ सेसा पडिसेहेयव्वा तिन्नि ॥ जंतं भंते ! अणुदिन्नं उवसामेइ तं किं उठाणेणं जाव पुरिसकारपरकमेति वा, से नूर्ण भंते ! अप्पणा चेव वेदेड अप्पणा चेव गरहइ?, एत्यवि सव परिवाडी, नवरं उद्दिन्नं वएइ नो अणुदिन्नं वेएड, एवं जाव पुरिसक्कारपरिकमे इ वा । से नृणं भंते! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्वयि सचेव परिवाडी नवरं उदयाणंतरपच्छाकडं कम्मं निजरेह एवं जाव परिक्कमेह वा ॥ (सू० ३५) 'अप्पणा चेवत्ति 'आस्मनैव' स्वयमेव जीवा, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नाप-| रस्य, आह च-"अणुमेत्तोवि न कस्सइ बंधो परवत्थुपच्चया भणिओ "त्ति । 'उदीरेइति'करणविशेषेणाकृष्य भवि १ परवस्तुप्रत्ययिकोऽणुमात्रोऽपि बन्धो न कस्यापि भणितः॥ दीप अनुक्रम [४३] %B5 naturamom ~121~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy