SearchBrowseAboutContactDonate
Page Preview
Page 1755
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७३६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: SAKS प्रत सूत्रांक [७३६] + दीप व्याख्या- जुम्मसमयहिनीए नो तेयोग० नो दावर नो कलियोगसमयहितीए । नेरइए णं भंते ! पुच्छा, गोयमा! २५ शतके प्रज्ञप्तिः 8| सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमयट्टितीए, एवं जाव बेमाणिए, सिद्धे जहा जीवे । जीवा | उद्देशः ४ अभयदेवी- दणं भंते ! पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मसमयद्वितीया नो तेओग नो दावर अवगाहया वृत्तिः२ स्थितिनो कलिओग० । नेरइया णं० पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयहितीया जाव सिय कलियो कृत० सू ॥८७५॥ गसमयद्वितीयावि, विहाणादेसेणं करजुम्मसमयहितीयावि जाव कलियोगसमयहितीयावि, एवं जाव बेमादणिया, सिद्धा जहा जीवा ।। (सूत्रं ७३६) 'जीवे ण'मित्यादि, औदारिकादिशरीराणां विचित्रावगाहनवाच्चतुरमादित्वमस्तीत्यत एवाह-'सिय कडजुम्मे त्यादि। जीवा णं भंते ! इत्यादि, समस्तजीवैरवगाढानां प्रदेशानामसङ्ख्यातस्त्रादवस्थितत्त्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशावगाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपञ्चतुर्विधास्ते, नारकाः पुनरोघतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाण त्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयोगपद्येन चतुर्विधा अपि, विधानतस्तु विचित्रावगाहनत्वादेक3 दाऽपि चतुर्विधास्ते भवन्ति, 'एवं एगिदियसिद्धवजा सवेवित्ति असुरादयो नारकवद्वक्तव्या इत्यर्थः, तत्रीघतस्ते कृत युग्मादयोऽयोगपद्येन विधानतस्तु युगपदेवेति, 'सिद्धा एगिदिया य जहा जीव'त्ति सिद्धा एकेन्द्रियाश्च यथा जीवास्तथा बाच्या इत्यर्थः, ते चौषतः कृतयुग्मा एव विधानतस्तु युगपञ्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् ॥ अथ स्थि-14 तिमाश्रित्य जीवादि तथैव प्ररूप्यते-'जीवे ण'मित्यादि, तत्रातीतानागतवर्तमानकालेषु जीवोऽस्तीति सर्वाद्धाया अनन्त-| + अनुक्रम [८८३] CCCC ~ 1754~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy