SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१२७ -१२९] दीप अनुक्रम [१५३ -१५५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ | ॥ १५८ ॥ तिन्हं परिसाणं सत्तहं अणियाणं सत्तण्हं अणियाहिवईणं'ति । शक्रस्य विकुर्वणोका, अथ तत्सामानिकानां सा वक्तव्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तान् प्रश्नयन्नाह - जड़ णं भंते! सके देविंदे देवराया एमहिडीए जाब एवतियं च णं पभू विकुव्वित्तए ॥ एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभहए जाव विणीए छद्वेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुणाई अट्ठ संवछराई सामण्णपरियागं पाडणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहि भत्ताई अणसणार उदेता आलोतियपडिते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणसि उबवायसभाए देवसयणिज्वंसि देवदूतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उबवण्णे, तए णं तीसए देवे अनुणोववन्नमेते समाणे पंचविहाए पत्तीए पजत्तिभावं गच्छइ, तंजहा- आहारपजत्तीए सरीर० इंदिप० आणुपाणुपचसीए भासामणपजत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पञ्चतिभावं | गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु ज | विजएणं बद्धाविति २ एवं वदासि - अहो णं देवाशुप्पिए! दिव्वा देवडी दिव्या देवजुत्ती दिव्वे देवाणुभावे लड़े पत्ते अभिसमन्नागते, जारिसिया णं देवाणुविएहिं दिव्वा देविही दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सकेणं देविंदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया, जएणं Education Internation For Pass Use Only ~321~ ३ शतके | उद्देशः १ तिष्यकानगारशकसा मानिकश तिःसू१३० ॥ १५८ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy