SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२७] दीप अनुक्रम [३४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [२७] मुनि दीपरत्नसागरेण संकलित व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ५२ ॥ Jan Education आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कडे १ २ सब्वेणं देसे कडे १ ३ सब्वेणं सच्चे कडे १४, गोयमा ! नो देसेणं देसे कडे १ नो देसेणं सव्वे कडे २ नो सव्वेणं देसे कडे ३ सव्वेणं सव्वे कडे ४ ॥ नेरइया णं भंते । कखामोहणिजे कम्मे कडे १, हंता कडे, जाव सव्वेणं सच्चे कडे ४ । एवं जाव बेमाणियाणं दंडओ भाणियन्वो (सू० २७ ) 'जीवाण' मित्यादि व्यक्तं, नवरं जीवानां सम्बन्धि यत् 'कंखामोहणिजे त्ति मोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनी| यमपि भवतीति विशिष्यते - काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततः काङ्क्षायां मोहनीयं काङ्क्षामोहनीयं मिथ्यात्वमोहनीयमित्यर्थः, 'कडे' त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरं तु 'हंता कडे'ति अकृतस्य कर्मत्वानुप| पत्तेः । इह च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति १ अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः ४ इत्येतां काङ्क्षामोहनीयकरणं प्रति प्रश्नयज्ञाह - 'सेति तस्य कर्मणः भदन्त । 'किम' इति प्रश्ने 'देशेन' जीवस्यांशेन 'देश'' काङ्क्षनमोहनीयस्य कर्मणोऽंशः कृतः ? इत्येको भङ्गः १ अथ 'देशेन' जीवांशेनैव सर्व काङ्क्षामोहनीयं कृतम् । इति द्वितीयः २ उत 'सर्वेण' सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः । इति तृतीयः ३ उताहो ! 'सर्वेण' सर्वात्मना सबै कृतम् ? इति चतुर्थः ४ । अत्रोत्तरं - 'सब्बेणं सब्बे कडे' ति जीवस्वाभाय्यात् सर्वस्वप्रदेशावगाढत देकसमयं बन्धनीयकर्म्म पुगलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत उच्यते सर्वात्मना 'सर्व' तदेककालकरणीयं काङ्गामोहनीयं कर्म 'कृतं' कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध कांक्षा- मोहनीय कर्म विशेषस्य व्याख्या For Parts Only ~ 110~ १ शतके उद्देशः ३ काङ्क्षामोहनीये देशकृतादिः" सू २७ ॥ ५२ ॥ nary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy