________________
आगम
(०५)
प्रत
सूत्रांक
[७१२]
दीप
अनुक्रम [८५७]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२१], मूलं [ ७१२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| देवानामाद्याः पञ्च समुद्घाताः लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्घातं कृतवन्तः कुर्वन्ति करि|ध्यन्ति वा, प्रयोजनाभावादित्यर्थः, 'जहन्नेणं बाबीसं सागरोवमाईति प्रथमत्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति 'उक्कोसेणं एकतीसं 'ति नवमत्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेणउई सागरोवमाहं तिहिं पुचकोडीहिं | अन्भहियाई ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोव्यो भवन्तीति । सर्वार्थसिद्धिकदेवाधिकारे आद्या एव त्रयो गमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाच्चान्तिममिति ॥ चतुर्विंशतितमशते एकविंशतितमः || २४-२१ ॥
वाणमन्तराणं कओहिंतो उबव० किं नेरइएहिंतो उवब० तिरिक्ख० एवं जहेब नागकुमारउद्देसए असन्नी निरवसेसं । जइ सन्निपचिदियजाव असंखेज्जवासाज्यसन्निपंचिंदिय० जे भविए वाणमंतर० से णं भंते! केवति० १, गोयमा ! जहनेणं दसवाससहस्सठितीएस उक्कोसेणं पलिओवमटितिएस सेसं तं चैव जहा नाग| कुमारउद्देसए जाब कालादेसेणं जह० सातिरेगा पुञ्चकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणं चत्तारि पलिओ माई एवतियं १, सो चेव जहन्नका लट्ठितिएस उचवन्नो जहेब नागकुमाराणं वितियगमे वत्तवया २, सो चेव उक्कोसकालट्ठितिएसु उबव० जह० पलिओयमद्वितीएस उक्कोसेणवि पलिओषमट्टितिएस एस चैव वत्त
Ecation International
अत्र चतुर्विंशतितमे शतके एकविंशतितमः उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके द्वाविंशतितमं उद्देशक: आरभ्यते
For Parts Only
~1695~