SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४४] बिमाणोक्वनगा कारोववनगा'ज्योतिश्चकचरणोपलक्षितक्षेत्रोपपमा इत्यर्थः 'नो चारविश्या इस चारो-ज्योतिषामबहानक्षेनो नैव चारे स्थितियां ते तथा, अत एव 'गइरइया' अत एव 'गइसमावनगा इत्यादि, कियहरमिदं वाच्यम् || इत्याह-जाव कोसेणं छम्मास'चि इदं चैवं द्रष्टव्यम्-'इंदहाणे णं भंते ! केवइयं कालं विरहिए उववाएणं ?, गोयमा ! जहन्नेर्ण एक समय उक्कोसेणं छम्मास'त्ति, 'जहा जीवाभिगमे'त्ति, इदमप्येवं तत्र-'जे चंदिमसूरियगहगण४ नक्खत्ततारारूवा ते पं भंते ! देवा किं उट्टोववन्नगा इत्यादि प्रश्नसूत्रम् , उत्तरं तु 'गोयमा ! ते णं देवा नो उड्डोवनदिनमा नो कप्पोक्वन्नगा विमाणोचवञ्चगा नो चारोववन्नगा चारटिइया नो गइरइया नो गइसमावन्नगे'त्यादीति ॥ अष्टम शतेऽष्टमः ॥८-८॥ दीप + + अनुक्रम [४२१] अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्का, लाच नसिकीति वैश्चसिकं प्रायोगिकं च बन्धं प्रतिपिपादयिपुर्नवमोहे-/ शकमाह, तस्य चेदमादिसूत्रम्-- काविहे ण मंते ! बंधे पण्णसे, मोयमा ! दुविहे बंधे पण्णसे, संजहा-पयोगधंधे वीससाधे य (सूत्रं ३४५) वीससाबंधे णं भंते ! कतिविहे पणते ?, गोयमा ! दुषिहे पलसे, संजहा-साइयवीससावंधे अणाइयवीससाबंधे य । अणाइयवीससाबंधे णं भंते ! कतिविहे पण्णते?, गोयमा ! तिविहे पण्णते, तंजहा-धम्मत्थिकायअन्नमनअणादीयवीससाचंधे अधम्मस्थिकायअनमत्रमणादीयवीससावंचे आमालस्थिका + SAREauratoninternational अत्र अष्टम-शतके अष्टम-उद्देशकः समाप्त: अथ अष्टम-शतके नवम-उद्देशक: आरभ्यते ~792~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy