SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३४२] दीप अनुक्रम [४१५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ ३४२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जबसियं यं । तं भंते । किं देसेणं देसं बंध एवं जहेव ईरियावहियाबंधगस्स जाव सघेणं सर्व बंध (सूत्रं ३४२ ) ॥ 'पराइयं 'मित्यादि, 'किं नेरइओ' इत्यादयः सप्त प्रश्नाः, उत्तराणि च सप्तैव, एतेषु च मनुष्यमनुषीवजः पच साम्परायिकबन्धका एव सकषायत्वात्, मनुष्यमनुष्यौ तु सकषायित्वे सति साम्परायिकं बध्नीतो न पुनरन्यदेति ॥ साम्परायिकबन्धमेव ख्याद्यपेक्षया निरूपयन्नाह - 'तं भंते । किं इत्थी' त्यादि, इह ख्यादयो विवक्षितैकत्वबहुत्वाः षट् सर्वदा साम्परायिकं वनन्ति, अपगतवेदश्च कदाचिदेव, तस्य कादाचित्कत्वात्, ततश्च ख्यादयः केवला बनम्ति अपगतवेदसहिताश्च ततश्च यदाऽपगतवेदसहितास्तदोच्यते अथवैते ख्यादयो वनन्ति अपगतवेदश्च तस्यैकस्यापि सम्भवात्, अथवैते ख्यादयो बध्नन्ति अपगतवेदाश्च तेषां बहूनामपि सम्भवात्, अपगतवेदश्च साम्परायिकबन्धको वेदत्रये उपशान्ते क्षीणे वा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्व बहुत्वयोर्भावेन निर्विशेषत्वात्, तथाहि-- अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्र च योऽपगतवेदत्वं प्रतिपन्नपूर्वः साम्परायिकं बन्नात्य सावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति ॥ अथ साम्परायिकक| बन्धमेव कालत्रयेण विकल्पयन्नाह - 'तं भंते ! किमित्यादि, इह च पूर्वोक्तेष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभवन्ति नेतरे, जीवानां साम्परायिक कर्मबन्धस्यानादित्वेन 'न बंधी' त्यस्यानुपपद्यमानत्वात्, तत्र प्रथमः सर्व एव संसारी | यथाख्यातासंप्राप्तोपशम कक्षपकावसानः स हि पूर्व बद्धवान् वर्त्तमानकाले तु बन्नाति अनागतकालापेक्षया तु भन्त्स्यति Eucatur intention बन्धः एवं बन्धस्य भेदा: For Parts Use One ~780~ Mayor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy