SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३४] | स्वाधविशेष 'परिभावेमाणे'त्ति ददत् 'परिभुजमाणेति भोज्यं परिभुञ्जाना, 'जिमियनुत्तुसरागए'त्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जेमिता-भुक्तवान् 'भुत्तोत्तर'त्ति भुकोत्तर-भोजनोत्तरकालम् 'आगए'त्ति आगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् ? इत्याह-'आयते'त्ति आचान्तः-शुद्धोदकयोगेन'चोक्ख'त्ति चोक्षा लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति । 'जं जत्थ पासइत्ति यम्-इन्द्रादिक यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति है वाक्पशेषो दृश्यः 'खंदं यत्ति स्कन्दं वा-कार्तिकेयं 'रुई वा' महादेवं 'सिवं वत्ति व्यन्तरविशेषम्, आकारविशेषो| दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिक्पालम् 'अजं वत्ति आर्या प्रशान्तरूपां चण्डिका 'कोहदकिरियं वति चण्डिकामेव रौद्ररूपा, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं दृश्यम्-'ईसरं *वा तलवरं वा भादंबियं वा कोडंबियं वा सेहिं वा' इति, 'पाणं बत्ति चाण्डाल 'उचंति पूज्यम् 'उचं पणमति || Bा अतिशयेन प्रणमतीत्यर्थः 'नीय'ति अपूज्य 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः, एतदेव निगमयशाह-'जं जहे-14 इत्यादि पुरुषपश्चादिक यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूग्योचिततया ॥ है तए णं से तामली मोरियपुत्ते तेणे ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुम्वरत्तावरत्तकालसमयंसि अणिचजागरियं जागरमाणस्स इमेयारूवे अझस्थिए चिंतिए जाव समुप्पजित्था-एवं खलु अहं।। इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेण सुके भुक्खे जाव धम दीप अनुक्रम [१६०] Palanirary.orm तामली-तापस कथा ~ 332~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy