SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३४], मूलं [३९२-३९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९२-३९३]] PACLOADCASSSS 'पुढविकाइए ण भंते इत्यादि, इह पूज्यव्याख्या यथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोमहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैकः पृथिवीकायिकोऽन्यं स्वसंबद्धं पृथिवीकायिकम् अनिति-तद्रूपमुच्छ्रासं करोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छासं करोति, एवमकायादिकानिति, एवं पृथिवीकायिकसूत्राणि पश्च, एवमेवाप्कायादयः प्रत्येकं पश्च सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राण्येतानीति । क्रियासूत्राण्यपि पश्चविंशतिस्तत्र 'सिय तिकिरिए'त्ति यदा पृथिवीकायिकादिः पृथिवीकायिकादिरूपमुच्डासं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषात्तदाऽसौ कायिक्यादित्रिक्रियः स्यात् , यदा तु तस्य पीडामुत्पादयति तदा पारितापनिकीक्रियाभावाच्चतुक्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति ॥ क्रियाधिकारादेवेदमाह-बाउकाइए 'मित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवति यथा नदीभित्त्यादिषु पृथिव्या अनावृत्तं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात् 1, उच्यते, अचेतनमूलापेक्षयेति ॥ नवमशते चतुर्विंशत्तमः॥९॥ ३४॥ अस्मन्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसर्पितेजसा । दुर्घष्यसंमोहतमोऽपसारणाद् ,विभक्तमेवं नवमं शतं मया १ ॥ समाप्तं नवमं शतम् ॥९॥ ॥ इति श्रीमदभयदेवसूरिविरचितवृत्तियुतं नवमं शतकं समाप्तं ॥ SCAROOMSRT दीप अनुक्रम [४७२-४७३] S | अत्र नवमे शतके चतूस्त्रिंशत-उद्देशकः परिसमाप्त: तत् समाप्ते नवमं शतकं अपि समाप्तं ~ 988~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy