SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८४] दीप अनुक्रम [२२४] भाणियब्यो, मणुस्साउयं दुविह, देवाज्यं चउन्विहं, सेवं भंते ! सेवं भंते ।। (सूत्रं १८४)॥ पश्चमशते 8 तृतीयोद्देशकः ॥५-३॥ 'जीवे णमित्यादि, 'से णं भंते'त्ति अथ तद्भदन्त ! 'कहिं कडे'त्ति व भवे बद्धं 'समाइण्णेत्ति समाचरितं तद्धेतुसमाचरणात् , 'जे जंभविए जोणि उचवज्जित्तए'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः 'मणु-| स्साउयं दुविहंति संमूछिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउब्विहति भवनपत्यादिभेदादिति ॥ पञ्चमशते | तृतीयः॥५-३॥ अनन्तरोद्देशकेऽन्ययूधिकछास्थमनुष्यवक्तव्यतोक्का, चतुर्थे तु मनुष्याणां छमस्थानां केवलिनां च प्रायः सोच्यते | इत्येवंसंबन्धस्यास्येदमादिसूत्रम् छउमत्थे णं भंते ! मणुस्से आउडिजमाणाई सद्दाई सुणेइ, तंजहा-संखसहाणि वा सिंगस संखियस० खरमुहिस० पोयास० परिपिरियास. पणवस पडहस भंभास होरंभस भेरिसद्दाणि वा झल्लरिस दुंदुहिस तयाणि वा चितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज|माणाई सहाई सणेइ, तंजहा-संखसहाणि वा जाव मुसिराणि वा । ताई भते । किं पुट्टाई मुणेह अपहाई॥४ सुणेइ ?, गोयमा! पुट्ठाई मुणेई नो अपुट्ठाई सुणेइ, जाव नियमा छदिसिं सुणेइ । छउमत्थे णं मणुस्से कि SACREC%ACCIENCE NCER R asurary.com अत्र पंचम-शतके तृतीय-उद्देशक: समाप्त: अथ पंचम-शतके चतुर्थ-उद्देशक: आरभ्यते ~ 436~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy