SearchBrowseAboutContactDonate
Page Preview
Page 1318
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ५३६ ] दीप अनुक्रम [६३४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [ ५३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६५६॥ अन्वर्थवस्तु ?, 'सुभे सूरिएति शुभस्वरूपं सूर्यवस्तु सूर्यविमान पृथिवीका विकानामातपाभिधानपुण्यप्रकृत्युदयवर्त्तित्वात् *लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्याच्च तथा शुभः सूर्यशब्दार्थस्तथाहि - सूरेभ्यः- क्षमातपोदानसङ्ग्रामादिवी15 रेभ्यो हितः सूरेषु वा साधुः सूर्यः 'पभ'त्ति दीप्तिः छाया-शोभा प्रतिविम्बं वा लेश्या-वर्णः ॥ लेश्याप्रक्रमादिदमाहजे इमे भंते ! अजन्ताए समणा निग्गंधा विहरंति एते णं कस्स तेयलेरसं वीतीवयंति ?, गोयमा । मासपरियाए समणे निग्गंधे वाणमंतराणं देवाणं तेथलेस्सं वीइवपंति दुमासपरियाए समणे निग्गंथे असुरिं दवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय० चउम्मासपरियाए सगहनक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय० पंचमासपरियाए य सबंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय० छम्मासपरियाए समणे सोहम्मीसाणाणं देवानं सत्तमासपरियाए सणकुमारमाहिंदाणं देवाणं० अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं | तेय नवमास परियाए समणे महामुकसहस्साराणं देवाणं तेय० दसमासपरियार आणयपाणयआरणशु| घाणं देवाणं० एक्कारसमासपरियाए गेवेज्जगाणं देवाणं० बारसमासपरियाए समणे निग्गंधे अणुतरोववाहयाणं | देवाणं तेथलेस्सं वीपीषयंति, तेण परं सुके सुकाभिजाए भवित्ता तओ पच्छा सिज्झति जाव अंतं करेति सेवं भंते ! सेवं भंतेति जाव विहरति (सूत्रं ५३७ ) ।। १४-९ ॥ 'जे इमे' इत्यादि, ये इमे प्रत्यक्षाः 'अज्जन्ताए'त्ति आर्यतया पापकर्म्मवहिर्भूततया अद्यतया वा-अधुनातनतया वर्त्तमा Education Internationa For Penal Use Only ~ 1317~ १४ शतके ९ उद्देशः आतेतरपु[गलभाषास हस्रं सूर्यार्थः निर्ग्रन्थपर्यायेणलेश्या सू ५३५-५३७ ।। ६५६।।
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy