SearchBrowseAboutContactDonate
Page Preview
Page 1856
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 99% 2 [८०२ C -८०४] + + गाथा: 1 स्येति ४। 'कंदणय'त्ति महता शब्देन विरवणं 'सोयणय'त्ति दीनता 'तिप्पणय'त्ति तेपनता तिपः क्षरणार्थत्वादश्रुवि मोचनं 'परिदेवणय'त्ति परिदेवनता-पुनः पुनः क्लिष्टभाषणतेति । 'हिंसाणुबंधि'त्ति हिंसा-सत्त्वानां वधबन्धवन्धनादिभिः प्रकारैः पीडामनुबन्नाति-सततप्रवृत्तां करोतीत्येवंशीलं यत्मणिधानं हिंसानुबंधो वा यत्रास्ति तद्धिंसानुबन्धि 'मोसाणुबंधि'त्ति मृपा-असत्यं तदनुवनाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि'तेयाणुबंधि'त्ति स्तेनस्यचौरस्थ कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुवन्धि 'सारक्खणाणुबंधि'त्ति संरक्षणे-सोपायैः परित्राणे | विषयसाधनस्य धनस्यानुवन्धो यत्र तत्संरक्षणानुवन्धि, 'ओस्सन्नदोसे'त्ति 'ओस्सन्नं'ति बाहुल्येन-अनुपरतत्वेन दोपो-18 हिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 'बहुदोसे'त्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणो बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोड| ज्ञानदोषः 'आमरणंतदोसे'त्तिमरणमेवान्तो मरणान्तः आमरणान्ताद्-आमरणान्तमसंजातानुतापस्य कालकशौकरिका* देवि या हिंसादिप्रवृत्तिः सैव दोषः आमरणान्तदोषः 'चउप्पडोयारे'त्ति चतुएं भेदलक्षणालम्बनानुप्रेक्षा ४ लक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतार, चतुर्विधशब्दस्यैव पर्यायो वाऽयम् , 'आणाविजयेत्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च 'आणाविजए'त्ति, एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्या अनर्थाः विपाकः-कर्मफलं संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः 'आणारुइ'त्ति आज्ञा-सूत्रस्य व्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानं 'सुत्त C+AR1 दीप अनुक्रम [९६३-९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1855~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy