SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८२] केन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, दीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति । 1 पृथिव्यादिकायाधिकारादपकायरूपस्य लवणोदधेः स्वरूपमाह लवणे णं भंते ! समुद्दे केवतियं चकवालविखंभेणं पन्नत्ते, एवं नेयध्वं जाव लोगद्विती लोगाणुभावे, IPI से भंते ।२ति भगवं जाव विहरह॥ (सूत्रं १८२)॥ पश्चमशते द्वितीयः ॥५-२॥ 8|| 'लवणे ण'मित्यादि, एवं यवं ति उक्ताभिलापानुगुणतया नेतव्यं जीवाभिगमोक्तं लवणसमुद्रसूर्य, किमन्तमित्याह-| ला'जाव लोगे'त्यादि, तच्चेदम्-'केवइयं परिक्खेवेणं, गोयमा ! दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस सय सहस्साई एकासीयं च सहस्साई सयं च इगुणयालं किंचिविसेसूर्ण परिक्खेवेणं पण्णत्ते इत्यादि, एतस्य चान्ते 'कम्हा गं 8 भंते ! लवणसमुद्दे जंबूद्दीवं दीवं नो उबीलेइ'इत्यादौ प्रश्ने 'गोयमा ! जंबूदीये २ भरहेरवएसु वासेसु अरहता चकवट्टी' ट्रा स्यादेहत्तरग्रन्थस्यान्ते 'लोगडिई'इत्यादि द्रष्टव्यमिति ॥ पञ्चमशते द्वितीयः ॥५-२॥ AAAAAAA%%% दीप 544545 अनुक्रम [२२२] अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यगज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं स्वसत्यमपि स्यादिति | दर्शयंस्तृतीयोद्देशकस्यादिसूत्रमिदमाह अण्णउत्थिया णं भंते ! एवमातिक्खंति भा०प० एवं प० से जहानामए जालगंठिया सिया आणुपुब्धिका गहिया अणंतरगडिया परंपरगढिया अन्नमनगढिया अन्नमनगुरुयत्ताए अन्नमनभारियत्साए अनमनगुरुयसं Halaurasurary.org अत्र पंचम-शतके द्वितीय-उद्देशक: समाप्त: अथ पंचम-शतके तृतीय-उद्देशक: आरभ्यते ~ 432~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy