SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८१] दीप अनुक्रम [२२१] व्याख्या- सुरायां दे द्रव्ये स्यातां-पनद्रव्यं घद्रव्यं च, तत्र यद् घनद्रव्यं 'पुधभावपन्नवर्ण पहुचत्ति अतीतपर्यायप्ररूपणामङ्गी-18|| ५ शतके प्रज्ञप्तिः . कृत्य वनस्पतिशरीराणि, पूर्वं हि ओदनादयो वनस्पतयः, 'तओ पच्छ'त्ति बनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवश- उद्देशः२ अभयदेवी प्रारीराणीति वक्तव्यं स्यादिति सम्बन्धः, किम्भूतानि सन्ति ? इत्याह-'सस्थातीय'त्ति शरण-उदूखलमुशलयन्त्रकादिना * ओदनादीया वृत्तिः करणभूतेनातीतानि-अतिकान्तानि पूर्वपर्यायमिति शस्त्रातीतानि 'सस्थपरिणामिय'त्ति शस्त्रेण परिणामितानि-कृतानि(त) मग्निशरी रता ॥२१३॥ नवपर्यायाणि शस्त्रपरिणामितानि, ततश्च 'अगणिज्झामिय'त्ति बहिना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याज-ISM सू१८१ नात्, तथा 'अगणिज्यूसिय'त्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयो' | इत्यस्य धातोः प्रयोगात्,'अगणिपरिणामियाई ति संजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादा शस्त्रमग्निरेव, 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति, उवले'त्ति इह दग्धपाषाणः 'कसहिय'त्ति क(पप)ट्टा 'अहिज्झामिति अस्थि च तयामंच-अग्निना ध्यामलीकृतम्-आपादितपर्यायान्तरमित्यर्थः,'इंगाले इत्यादि, अङ्गार' निज्वलि तेन्धनं 'छारिए'त्ति 'क्षारक' भस्म 'भुसे'त्ति बुसं 'गोमय'त्ति छगणम् , इह च बुसगोमयो भूतपर्यायानुवृत्त्या दग्धावस्थी । & माह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति । एते पूर्वभावप्रज्ञापनों प्रतीत्यैकेन्द्रियजीवैः | शरीरतया प्रयोगेण-स्वब्यापारेण परिणामिता येते तथा एकेन्द्रियशरीराणीत्यर्थः, अपिः' समुच्चये, यावरकरणावू द्वीन्द्रिय D ॥२१॥ X| जीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव न तु सर्वपदेष्विति, तत्र | पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् , बुसं तु यवगोधूमहरितावस्थायामे-| SAREauratoninternational ~ 431~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy