SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८३]] दीप अनुक्रम [२२३] व्याख्या-1 भारिपत्ताए अण्णमण्णघडत्ताए जाव चिटुंति, एवामेव बहणं जीवाणं बहसु आजातिसयसहस्सेसु बडई ५ शतक प्रज्ञप्तिः | आउयसहस्साई आणुपुधिगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेर्ण समएणं दो आउयाई पडिसंवे-|| अभयदेवी- दयति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेव तं समयं परभ-द या वृत्तिः वियाउयं पडिसंवेदेह जाव से कहमेयं भंते ! एवं', गोयमा ! जन्नं ते अन्नउत्थिया तं चेव जाव परभविया॥२१॥ उयं च, जे ते एवमाहसु तं मिच्छा, अहं पुण गोयमा । एवमातिक्खामि जाव परूवेमि अन्नमनघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहहिं आजातिसहस्सेहिं बहूई आउयसहस्साई आणुपुलिंगतिPथाई जाब चिटुंति, एगेऽविय णं जीवे एगेण समएणं एगं आउयं पडिसंवेदेइ, तंजहा-इहभवियाज्यं वा || परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं. समय पर पडिसंवेदेति जं समयं प० नोतं || समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेषणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एणं आउयं प० तंजहाइहभ० वा परभ० वा ॥ (सूत्रं १८३)॥ _ 'अन्नउत्थिया ण'मित्यादि, 'जालगंठियत्ति जालं-मत्स्य बन्धनं तस्येव प्रन्थयो यस्यां सा जालग्रन्थिका-जालिका, द|| २१४॥ किस्वरूपा सा ? इत्याह-आणुपुध्विगढिय'त्ति आनुपूर्ता-परिपाट्या प्रथिता-गुम्फिता आधुचितग्रन्थीनामादौ | विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह-'अनंतरगढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यव-11 Re- RAHA एक-आयु: वेदनं ~ 433~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy