SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२३९] गाथा दीप अनुक्रम [ २८६ -२८७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [२३९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | इंदियअपज्जती आणापाणअपजत्तीए जीवेगिंदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, भासामण| अपजत्तीए जीवादिओ तिथभंगो, णेरइयदेवमणुएहिं छन्भंगा ॥ गाहा-सपदेसा आहारगभवियसन्निलेस्सा | दिट्ठी संजयकसाए । णाणे जोगुबओगे वेदे य सरीरपत्ती ॥ १ ॥ सूत्रं २३९ ) 'जीवेण' मित्यादि, 'काल एसेणं ति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपए से 'ति सविभागः 'नियमा सपएसे 'सि अनादित्वेन जीवस्यानन्तसमय स्थितिकत्वात् सप्रदेशता, यो ह्येकसमयस्थितिः सोऽप्रदेशः द्व्यादिसमयस्थितिस्तु सम| देशः, इह चानया गाथया भावना कार्या- "जो जस्स पढम्समए वट्टति भावस्स सो उ अपदेसो । अण्णम्मि वट्टमाणो कालापसेण सपएसो ॥ १ ॥" [ यो यस्य प्रथमसमये वर्त्तते भावस्य स त्वप्रदेशः । अन्यस्मिन् वर्त्तमानः कालादेशेन | सप्रदेशः ॥ १ ॥ ] नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेश: छ्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसे सिय अप्प से' एष तावदेकत्वेन जीवादिः सिद्धावसानः पडूविंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते- 'सवेवि ताव होज्ज सपएस त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदेकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते- 'सप्पएसा य अपएसे य'त्ति, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा य'त्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो व दो व तिनि व संखमसंखा व एगसम एणं । उववज्जन्तेवइया उद्यतावि एमेव ॥ १ ॥” [एको वा द्वौ वा त्रयो वा संख्याता असंख्याता For Parts Only ~ 526~ nary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy