SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२०४] दीप अनुक्रम [२४४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [६] मूलं [ २०४] मुनि दीपरत्नसागरेण संकलित भदीहाउयस्ताए कम्मं पकरेंति ?, गोयमा ! पाणे अहवाइत्ता मुखं वइत्ता तहारूवं समणं वा माहणं वा हीलिता निंदिता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारेणं असणपाणखाइमसा| इमेणं पडिला भेत्ता एवं खलु जीवा असुभवीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते । जीवा सुभदीहाउथसाए कम्मं पकरैति ?, गोयमा ! नो पाणे अइवाइत्ता नो मुखं बहत्ता तहारूवं समणं वा माहणं वा वंदिता नमसित्ता जाब पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीड़कारएणं असणपाणखाइमसाइमेणं पडिला भेत्ता एवं खलु जीवा सुभदीहाउयत्ताए कम्मं पकरेंति । (सूत्रं २०४ ) आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eucation Intation अल्प- दीर्घ-शुभ आयु: 'कण्ण' मित्यादि, 'अप्पाउयत्ताए सि अल्पमायूर्वस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बन्नन्ति ?, 'पाणे अइवात्त'त्ति 'प्राणान्' जीवान् 'अतिपात्य' विनाश्य 'मुसं वइस' ति मृषावादमुक्त्वा 'तहारूवं'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः 'समणं वत्ति श्राम्यते-तपस्यतीति श्रमणोऽतस्तं 'माहणं व'त्तिमा हनेत्येवं योऽन्यं प्रति वक्ति स्वयं हनन निवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्ये कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं वाशब्दौ समुच्चये, 'अफामुएणं ति न प्रगता असवः - असुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः 'अणेसणिलेणं'ति एष्यत इत्येषणीयं- कल्प्यं तन्निषेधादनेपणीयं तेन, अशनादिना - प्रसिद्धेन 'पडिला भेत्त'त्ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह-'एवमित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:-अध्यवसायविशेषादेतत्रयं जघन्यायुः फलं भवति, अथवेहापेक्षिकी अल्पायुष्कता For Pass Use Only ~456~ nary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy