SearchBrowseAboutContactDonate
Page Preview
Page 1872
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [...८१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [..८१४] प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्बदा पुनर्न भन्स्यतीत्येतन्नास्ति, तस्य चरमभवाभावात् , तृतीयस्तु स्यात् , चतुर्थोऽपि न उक्तयुक्तरेवेति । 'सम्मामिच्छत्त तइयचउत्थ'त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धा भावादिति । असुरकुमारदण्डके 'कण्हलेसेवि चत्तारि भंग'त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीया६ वुक्तौ, असुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति । पृथिवीकायिकदण्डके 'कण्हपक्खिए पढमतइया भंग'त्ति, इह युक्तिः पूर्वोक्तवानुसरणीया ॥ तेजोलेश्यापदे तृतीयो भङ्गः, कथं , कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायां चापगतायामायुर्वनाति तस्मात्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे न बनाति तेजोलेश्यावहै स्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, 'एवं आउकाइयवणस्सइकाइयाणवित्ति उक्तभ्यायेन कृष्णपा|क्षिकेषु प्रथमतृतीयौ भङ्गी, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेजकाइए'इत्यादि, तेजस्कायिकवायुकायिकानां सर्वत्र एकादशस्वपि स्थानकेष्वित्यर्थः प्रथमतृतीयभनौ भवतस्तत उत्तानामनन्तरं मनुष्येवनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां “सत्तममहिनेरइया तेउवाऊ अणंतरुवट्टा। न य पावे माणुस्सं तहेवड संखाउआ सबे॥१॥"[सप्तममहीनारकास्तेजोवायवोऽनन्तरोद्वत्ताः मानुष्यं न प्रामुवन्ति तथैव सर्वे स्युरसयातायुषः॥१॥] इति वचनादिति । 'बेइंदिए' इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, ६ यत्तस्तत उदृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रि दीप अनुक्रम [९८०] +++BACRORSCcScrica नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1871 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy