SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [११] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: RA % प्रत लोकान्ता सूत्रांक [५१] दीप अनुक्रम व्याख्या- इह छायाभेदेन षडूदिग्भावनैवम्-आतपे थ्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति १ शतके प्रज्ञप्तिः ॥ तथा तस्या एवं छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्योऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा ||६|| | उद्देशः ६ अभयदवाना प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतपान्तमूर्वमधश्च स्पृशतीति भावनीयम्, अथवा यावृत्तिः दिसः तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्यसद्भावः, तत्सद्भावाचोर्ध्वाधोविभागः, ततश्च छायान्त | सू५१ ॥७९॥ ॥ आतपान्तमूर्ध्वमधश्च स्पृशतीति ॥ स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह All अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ ?, हंता अस्थि । सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा | कजइ ?, जाव निव्वाघाएणं छदिसि वाघायं पडच सिय तिदिसि सिय चउदिसिं सिय पंचदिसि । सा भंते !| | किं कडा कज्जा अकडा कलह, गोपमा ! कडा कजह नो अकडा कजह । सा भंते । किं अत्तकडा कजइ। लापरकडा कजह तदुभयकडा कजद, गोयमा ! अत्तकडा कजह णो परकडा कजह णो तदुभयकडा कजई। सा भंते ! किं आणुपुब्वि कडा कजइ अणाणुपुब्धि कडा कज्जइ ?, गोयमा आणुपुचि कडा कज्जा नो अणा४|| णुपुचि कडा कजइ, जा य कहा जा य कजइ जा य कजिस्सह सव्वा सा आणुपुब्बि कडा नो अणाणुपुब्वि || कडत्ति बत्तब्बं सिया। अस्थि णं भंते ! नेरइयाणं पाणाइवायकिरिया कन्जद, हंता अस्थि । सा भंते ! कि पुट्ठा कज्जइ अपुट्टा कज्जह जाव नियमा छर्दिसिं कजइ, सा भंते ! किं कडा कज़ह अकडा कब्जद, आचेव जाच नो अणाणुपुब्धि कडत्ति वत्तवं सिया. जहा नेरइया तहा एगिदियवजा भाणियब्वा, जाव वेमा siksk [७०] ॥७९॥ ~164~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy