SearchBrowseAboutContactDonate
Page Preview
Page 1807
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७६५ -७६८] दीप अनुक्रम [९१५ -९१८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ७६५-७६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ९०१ ॥ व्याख्या- १ गच्छति शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदक्षेयानि संयमस्थानानि गच्छन्ति, ततश्च प्रज्ञषिः वकुश व्यवच्छिद्यते, प्रतिसेवनाकुशीलकपाय कुशीला वसत्येयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवअभयदेवीच्छिद्यते, कपायकुशीलस्त्वसङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमया वृत्तिः २ स्थानं प्राप्त इति । 'नियंठस्स जहा बउसस्स'त्ति पुलको निर्मन्थादनन्तगुणहीन इत्यर्थः ॥ चिन्तितः पुलाकोऽवशेषैः सह, अथ वकुशश्चिन्त्यते-- 'बउसे ण' मित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्ध तर परिणामत्वात्, बकुशान्तु हीनादिर्विचित्र परिणामत्वात्, प्रतिसेवाकपायकुशीलाभ्यामपि हीनादिरेव, निर्मन्थस्नातकाभ्यां तु हीन एवेति, 'बसवत्तवया भाणिय'त्ति प्रतिसेवाकुशीलस्तथा वाच्यो यथा वकुश इत्यर्थः कषाय कुशीलोऽपि नकुशवद्वाच्यः, | केवलं पुलाका द्वकुशोऽभ्यधिक एवोक्तः सकपायस्तु षट्स्थानपतितो वाच्यो हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया | हीन समाधिकस्वभावत्वादिति ॥ अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयनाह- 'एएसि णमित्यादि ॥ योगद्वारे 'अयोगी वा होज्जत्ति इहायोगी शैलेशीकरणे । उपयोगद्वारं तु सुगमत्वान्न | लिखितम् । कषायद्वारे - 'सकसाई होज 'त्ति पुलाकस्य कपायाणां क्षयस्योपशमस्य चाभावात् । 'तिसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सयलनक्रोधे उपशान्ते क्षीणे वा शेषेषु त्रि, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति ॥ लेश्याद्वारे पुलाए णं भंते । किं सलेस्से होज्जा अलेस्से होज्जा ?, गोयमा ! सलेस्से होना णो अलेस्से होबा, जह Education International निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Penal Use Only ~ 1806~ २५ शतके उद्देशः ६ पुलाकादेः पर्यवयोग कषायाः सू ७६८ ॥९०१ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy