SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२०५ ] दीप अनुक्रम [२४५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२२८॥ भंडाओ कि आरंभिया किरिया कज्जति ?, गाहाबइस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जति ?, गोयमा ! कइयस्स ताओ भंडाओ ढिल्लाओ चत्तारि किरिधाओ कांति मिच्छा दंसणकिरिया भयणाए गाहावतिस्स णं ताओ सव्वाओ पयणुईभवंति । गाहाबतिस्स णं भंते ! भंडं जाव घणे य से अणुवणीए सिया ? एवंपि जहा भंडे उवणीए तहा नेयवं चस्थो आलावगो, घणे से उबणीए सिया जहा पढमो आलाबगो भंडे य से अणुवणीए सिया तहा नेयच्वो पढमचउत्थानं एको गमो बितियतइयाणं एको गमो ॥ अगणिकाए णं भंते ! अहुणोज्जलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासंवतराए चैव महावेदणतराए चेव भवति, अहे णं समए २ बोकसिजमाणे २ चरिमकाल समयंसि इंगालभूए मुम्मुरभूते छारियभूए तओ प्रच्छा अप्पकम्मतराए चैव अप्पकिरियतराए चैव अप्पासवतराए चेव अप्पवेदणतराए चैव भवति ?, हंता | गोषमा ! अगणिकाएणं अणुजलिए समाणे तं चैव ॥ ( सूत्रं २०५ ) 'गाहावइस्सेत्यादि, गृहपतिः--गृही 'मिच्छादंसणकिरया सिय कजइ' इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात्कदाचित् क्रियते भवति स्यान्नो क्रियते कदाचिन्न भवति, यदा मिथ्यादृष्टिर्गृहपतिस्तदाऽसौ भवति यदा तु सम्यग्दृष्टिस्तदा न भवतीत्यर्थः ॥ अथ क्रियास्वेव विशेषमाह-'अहे'त्यादि, 'अथेति पक्षान्तरद्योतनार्थः 'से भंडे ति तद्भाण्डं 'अभिसमन्नागए'त्ति गेवषयता लब्धं भवति 'तओ' चि समन्वागमनात् 'से' त्ति तस्य गृहपतेः 'पश्चात्' समन्वागमानन्तरमेव 'सव्वाओ'त्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवति'त्ति 'प्रतनुकीभवन्ति' इस्वी भवन्ति Education International For Park Use Only ~ 461~ ५ शतके उद्देशः ६ भाण्डधना१ व्यादिषुक्रि याः सू२०५ ॥२२८॥ rary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy