SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२८९-२९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८९-२९०] 6456 व्याख्या चक्खिदियं पटुच्च कामी घाणिदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणडेणं जाव भोगीवि, अब-||७ शतके प्रज्ञप्तिः सेसा जहा जीवा जाव वेमाणिया ।। एएसि णं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण| उद्देशः ७ अभयदेवी-लय कयरे कयरेहिंतो जाच विसेसाहिया वा?, गोयमा! सवस्थोवा जीवा कामभोगी नोकामीनोभोगी। या वृत्तिः १ अणतगुणा भोगी अर्णतगुणा ।। (सूत्रं २९०)॥ ॥३१०॥ | 'संवुडे'त्यादि । संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूवी'त्यादि सूत्रवृन्दमाह-तत्र रूप-मूर्तता || तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलप्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते ये ते कामा:-मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्सस्वादिति, 'सचित्तेत्यादि, सचित्ता अपि कामाः समनस्कपाणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ज्ञिजीवशरीररूपापेक्षया चेति । 'जीवेत्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण'मित्यादि, जीवानामेव कामा भवन्ति काम| हेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि'मित्यादि, भुज्यन्ते-शरीरेण उपभुज्यन्ते इति ना भोगा:-विशिष्टगंधरसस्पर्शद्रव्याणि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । | ॥३१०॥ 'सचित्ते'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाश्चित्समनस्कत्यात् , तथाऽचित्ता अपि । भोगा भवन्ति केषाश्चिन्नधादिविशिष्टजीवशरीराणाममनस्कत्वात् , 'जीवावि भोग'त्ति जीवशरीराणां विशिष्टगन्धा दीप अनुक्रम [३६१ ३६२] ~625~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy