SearchBrowseAboutContactDonate
Page Preview
Page 1569
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] दीप अनुक्रम [७८६] व्याख्या-1 गचउक्तगपंचगसंजोएहिं दोछत्तीसा भंगसया भवंति, गंधा जहा अट्टपएसियरस, रसा जहा एयस्स चेव वन्ना, २० शतके प्रज्ञप्तिः द फासा जहा चउपएसियस्स । दसपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव उद्देशः४ अभयदेवी- सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुबन्नतिवन्नचवन्ना जहेच नवपएसियस्स, पंचवन्नेवि तहेव नवरं इन्द्रियोपच बत्तीसतिमो भंगो भन्नति, एवमेते एकगद्यगतियगचउक्तगपंचगसंजोएसु दोन्नि सत्ततीसा भंगसया भवंति, यः सू ६६७ परमाण्वा॥७८२॥ गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाब चउप्पएसियरस । जहा दसपएसिओ उपासपस्सा जहा दसपासआदिवादि एवं संखेजपएसिओवि, एवं असंखेजपएसिओवि, सुहुमपरिणओवि अणंतपएसिओवि एवं चेव ॥(सूत्रं ६६८) सू६६८ _ 'परमाणु'इत्यादि, 'एगवन्ने'त्ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि याच्यं, 'दुफासे'त्ति शीतोष्णनिग्धरूक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगाही. एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ॥ 'दुपएसिए णमित्यादि, द्विप्रदेशिकस्यैकवर्णता || प्रदेशद्वयस्याप्येकवर्णपरिणामात् , तत्र च कालादिभेदेन पश्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात् , तत्र च द्विकसंयोगजाता दश विकल्पाः सूबसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे त्वेका, रसेध्येकवे पश्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जह तिफासे इत्यादि 'सवे सीए'त्ति प्रदेशद्वयमपि शीतं १, तस्यैव ॥४ 18 यस्य देश एक इत्यर्थः स्निग्धः २ देशश्च रूक्षः ३ इत्येको भङ्गकः, एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्श खेका ७८२॥ एव, एवं चैते स्पर्शभङ्गा सर्वेऽपि मीलिता नव भवन्तीति ॥ 'तिपएसिए'इत्यादि, 'सिय कालए'त्ति बयाणामपि प्रदे ***अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~1568~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy