SearchBrowseAboutContactDonate
Page Preview
Page 1449
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [१९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: | उद्देशः१ प्रत सूत्रांक [५९३] ॥७२२॥ ५ व्याख्या-1|| अणुओगदारे छनाम तहेव निरवसेसं भाणिय जाव से तं सन्निवाइए भावे ॥ सेवं भंते ! सेवं भंतेसि ॥ १७ शतके प्रज्ञप्तिः (सूत्र ५९३)॥१७-१॥ संभयदेवी-18 कतिविहे णमंते भावे इत्यादि, औदयिकादीनां च स्वरूप प्राग् व्याख्यातमेव, 'एवं एएणं अभिलावेणं जहा। | शरीरादिया वृत्तिः अणुओगदारे इत्यादि, अनेन चेदं सूचित-से किं तं उदइए?,२ अट्ट कम्मपगडीणं उदएणं, से तं उदहए'इत्या- भ्यः क्रिया: दीति ॥ सप्तदशशते प्रथमः ॥ १७-१॥ भावाः उ.२ धर्माधर्म स्थित्तता सू प्रथमोदेशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्से नूणं भंते ! संयतविरतपडिहयपचक्खायपावकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपाव-18 कम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चकिया केइ आसइत्तए वा जाव तुयट्टित्तए चा?, गोयमा ! णो तिणढे समझे, से केणं खाइ अटेणं मंते ! एवं बुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा ! संजय ॥७२२॥ विरयजाव पावकम्मे धम्मे ठिते धम्म चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए दाअधम्म चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उपसंपजित्ताणं विहरति, से| तेणटेणं जाव ठिए । जीवा ण भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया, गोयमा ! जीवा || CORRECCASSACCh ५९२-५९४ AAAACAR दीप अनुक्रम [६९८] SC I2I अत्र सप्तदशमे शतके प्रथम-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके दवितीय-उद्देशक: आरब्ध: ~1448~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy