SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक दीप च्याख्या-8 विगमः, नियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगत- शतके प्रज्ञप्तिः है पक्षस्य प्रतिपादकानीत्युच्यन्ते । एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं, यदुत-केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, १ उद्देशः अभयदवा तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निणीतमिति । एतत्सूत्रसंवादिसिद्धसनाचार्यो चलदाये या वृत्तिः१ कार्थादिविMऽप्याह-"उप्पज्जमाणकालं उपाणं विगययं विगच्छेतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥१॥" इति, 'उत्प चारः सूत्र ॥१८॥ मधमानकाळ'मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानभविष्यकालविषयं द्रव्यमुक्तम्, उ-11 | स्पन्नमित्यनेन खतीतकालविषयम् , एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन स भगवान् द्रव्य विशेषयति, कथं १, त्रिकालविषयं यथा भवतीति संवादगाथार्थः । अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाचलनादिपदानि | सामान्येन व्याख्यान्ति, न कर्मापेक्षयैव, स्थाहि-चलमाणे चलिए'त्ति, इह चलनम्-अस्थिरत्वपयोयेण वस्तुन | उत्पादः । वेइज्जमाणे चेहए'त्ति 'ध्येजमान कम्पमानं 'व्येजितं' कम्पितम् , 'एज कम्पने' इति वचनात, जनमपि तद्रूपापेक्षयोरपाद एव । 'उदीरिजमाणे उदीरिए'त्ति, इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव, 'पहिज्जमाणे पहीणे'त्ति'महीयमाणं' प्रचश्यत् परिपतदित्यर्थः 'महीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेष, चलनादीनां ॥१८॥ चैकार्थत्वं सर्वेषां गत्यर्थत्वात् । 'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । १ उत्पद्यमानकालमुत्पनं विगतं विगच्छत् । द्रव्यं प्रज्ञापयंखिकालविषय विशेषयति ॥ १ ॥ .. अनुक्रम [१०] 44.- REaratinidin DAaitaram.org ~ 42 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy