________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
A
प्रत सूत्रांक [१३५-१३७]
व्याख्या का स्थाने तत्सपक्षम् , इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक्, 'यत्तीसतिविहं नविहिं'ति || प्रज्ञप्तिः || द्वात्रिंशद्विधं नाव्यविधि, नाव्यविषयवस्तुनो द्वात्रिंशद्विधत्वात् , तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति ।
उद्देश:१ अभयदेवी
| इंशानेन्द्रPIXII'अट्ठ बंधह'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं प्रार्थनाविशेषम् , एतदेवाह-ठिइपकप्पति प्राग्वत् । आसुरुत्सा या वृत्तिःशी
कृताऽसुकात्ति 'आसुरुत्ता' शीघ्र कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिहा, 'कुविय'त्ति जातकोपोदयाः 'चंडकिय'त्ति प्रक-
IA
राणांशिक्षा ॥१६७॥ || टितरौद्ररूपाः 'मिसिमिसेमाणे ति देदीप्यमानाः क्रोधज्वलनेनेति । 'मुंबेणं'ति रज्या उदहति'त्ति अवष्ठीव्यन्ति'निष्ठी-18स १३७
वनं कुर्वन्ति 'आकविहिति आकर्षविकर्षिका 'हीति'त्ति जात्याद्युद्घाटनतः कुत्सन्ति 'निंदंति'त्ति चेतसार कुत्सन्ति 'खिसंति'त्ति स्वसमक्षं वचनैः कुत्सन्ति 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्येव 'अवमण्णति'त्ति अवमन्यन्तेअवज्ञाऽऽस्पदं मन्यन्ते 'तजिति'त्ति अङ्कलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'परिवहें तित्ति सर्वतो । व्यधन्ते कदर्थयन्ति 'पब्बहंति'त्ति प्रव्यधन्ते प्रकृष्टव्यधामियोत्पादयन्ति । 'तत्थेव सयणिज्जवरगएंत्ति तत्रैव शयनीयवरे स्थित इत्यर्थः, 'तिवलियंति त्रिवलिकां 'भृकुटि' दृष्टिविन्यासविशेष, समजोइभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्ति जातभयाः 'उत्तत्व'त्ति 'उनस्ताः' भयाजातोत्कम्पादिभयभावाः 'सुसिय'त्ति शुषि
॥१६७॥ | ताऽऽनन्दरसाः 'उब्विग्ग'त्ति तत्त्यागमानसाः, किमुक्तं भवति :-इत्यत आह-संजातभया, 'आधावन्ति' ईषद्भावन्ति 'परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। 'नाइ भुजो||| एवं करणयाए'त्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाउववायवयणनिदेसे ति आज्ञा-कत्र्तव्यमे
दीप अनुक्रम [१६१-१६३]
AAAAACANCE
~339~