________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२२१]
दीप अनुक्रम [२६२]
PRIORSCIEOCCASPAROO
सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम्&| तेणं कालेणं जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नारयपत्ते नाम अण
गारे पगतिभद्दए जाव विहरति, तेणं कालेणं २ समणस्स३ जाव अंतेवासी नियंठिपुत्ते णाम अण० पगतिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण. जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छद २ नारयपुतं अण एवं वयासी-सव्वा पोग्गला ते अजो। किं सअड्डा समझा सपएसा उदाहु अणहा अमज्झा अपएसा ?, अज्जोत्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी-सव्यपोग्गला मे अज्जो!| सअड्डा समझा सपदेसा नो अणड्डा अमज्झा अप्पएसा, तए णं से नियंट्टिपुत्ते अणगारे नारयपुत्तं अ० एवं वदासि-जति ण ते अज्जो ! सब्वपोग्गला सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेस किंव्वादेसेणं अजो ! सब्बपोग्गला सअड्डा समझा सपदेसा नो अणडा अमज्झा अपदेसा ? खेसादेसेणं अजो!सधपोग्गला सअड्डा समज्झासपएसातहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अज्जोतिंचेव, तएणं से नारयपुत्रो अणगारे नियंठिपुत्तं अणगारं एवं वदासी-दव्वादेसेणवि मे अजो सब्बपोग्गला सजहा समज्झा सप| देसानो अणड्डा अमज्झा अपदेसाखेत्ताएसेणचि सचे पोग्गला सहा तह चेव कालादेसेणवि, तं चेव भाचादेसेण वि। तएणं से नियंठीपुत्ते अणनारयपुत्तं अणगारं एवं क्यासी-जतिणं हे अजो दब्बादेसेणं सब्धपोग्गला सअड्डा समझा सपएसा नो अणड्डा अमज्झा अपएसा, एवं ते परमाणुपोग्गलेविसअढे समझे सपएसे णो अणहे अमझे
अथ पंचम-शतके अष्टम-उद्देशक: आरभ्यते नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न:
~484~