SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] २५.AA दीप अनुक्रम [५३८] व्याख्या- जा संखिजपएसिया खंधा एग अणंतपएसिया भवंति अहवा एग संखेज्जा असंखेचपएसिया खंधा एग अणंत १२ शतके प्रज्ञप्तिः ||पएसिए खंधे भवति अहवा संखिजा अर्णतपएसिया खंधा भवंति, असंखेजहा कजमाणे एगपओ असंखेजा उद्देशः अभयदेवी| परमाणु० एग० अर्णतपएसिए खंधे भवइ अहवा एगयओ असंखिजा दुपएसिया खंधा एग० अर्णतपएसिए | अनन्ताणु या वृत्तिः२ भवति जाव अहवा एग. असंखेजा संखिज्जपएसिया एग० अणंतपएसिए भवति अहवा एग० असंखिज्जा| कान्तसंयो मागविभागर्भ ॥५६॥ असंखिजपएसिया खंधा एग० अणंतपएसिए भवति अहवा असंखेवा अणंतपएसिया खंधा भवंति, अणं|तहा कजमाणे अणंता परमाणुपोग्गला भवंति (सूत्रं ४४५)॥ गा-सू४४५ _ 'रायगिहे'इत्यादि 'एगयओ'त्ति एकत्वतः एकतयेत्यर्थः 'साहन्नंति'त्ति संहन्येते संहती भवत इत्यर्थः, द्विप्रदेशिकस्कन्धस्य भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्पदेशिकस्य चत्वारः, पश्चप्रदेशिकस्य पट्, षट्पदेशिकस्य दश,8 सप्तपदेशिकस्य चतुर्दश, अष्टप्रदेशिकस्यैकविंशतिः, नवप्रदेशिकस्याष्टाविंशतिः, दशप्रदेशिकस्य चत्वारिंशत्, सङ्ख्यातप्रदेशिकस्य द्विधाभेदे ११ विधा भेदे २१ चतुर्दा भेदे ३१ पञ्चधाभेदे ४१ पोढारवे ५१ सप्तधारखे ५१ अष्टधात्वे ७१ नवधावे ८१ दशधासे ९१ सहयातभेदखे खेक एव विकल्पः, तमेवाह-संखेजहा कजमाणे संखेजा परमाणुपो-1 ग्गला भवंति'त्ति, असहयातनदेशिकस्य तु द्विधाभावे १२ त्रिधात्वे २३ चतुर्कीले ३४ पञ्चधात्वे ४५ पोढात्वे ५६ सप्तदधात्वे ६७ अष्टधात्वे ७८ नवधावे ८९ दशभेदत्वे १०० सङ्ख्यातभेदत्वे द्वादश असलयातभेदकरणे त्वेक एव, तमेवाह ॥५६६॥ I'असंखेजा परमाणुपोग्गला भवंति'त्ति, अनन्तप्रदेशिकस्य तु द्विधात्वे १३ त्रिधात्वे २५ चतुद्धात्वे ३७ पञ्चधात्वे ४९| C4-दर ~1137~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy