SearchBrowseAboutContactDonate
Page Preview
Page 1854
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: विणए'त्ति सामायिकादिचारित्राणां सम्यवद्धानकरणप्ररूपणानि 'लोगोषयारविणए'त्ति लोकानामुपचारो-व्यवहारः पूजा वा तद्रूपो यो विनयः स तथा 'सुस्सूसणाविणए'त्ति शुश्रूपणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणचासायणाविणए'त्ति अत्याशातना-आशातना तन्निषेधरूपो विनयोऽनत्याशातनाविनयः 'किरियाए अणचासायणाए'त्ति इह क्रिया-अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते 'संभोगस्स अणचासायणाए'त्ति सम्भोगस्य-समानधाम्मिकाणां परस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जन है 'भत्तिबहुमाणेणं ति इह शंकारो वाक्यालङ्कारे भत्त्या सह वहुमानो भक्तिवहुमान: भक्तिश्च इह बाह्या परिजुष्टिः बहुमानश्च-आन्तरः प्रीतियोगः 'वन्नसंजलणय'त्ति सजूतगुणवर्णनेन यशोदीपनं 'पसस्थमणविणए'त्ति प्रशस्तमन एव प्रवर्तनद्वारेण विनय:-कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एवं निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनयः है 'अपायए'त्ति सामान्येन पापवर्जितं विशेषतः पुनरसावद्य-क्रोधाद्यवद्यबर्जितं 'अकिरिए'त्ति कायिक्यादिक्रियाऽभिष्वअवर्जितं 'निरुवकसति स्वगतशोकायुपक्लेशवियुक्त 'अणण्हयकरें'त्ति अनाश्रवकर प्राणातिपाताद्याश्रवकरणरहितमि-४ | त्यर्थः 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरायासो यत् तत्करणशीलं न भवति तदक्षपिकर 'अभूयाभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कन, प्रशस्तवाग्विनयसूत्रे 'अपावए'त्ति अपापवाक्प्रवर्तनरूपो वाग्विनयोऽपापक इति, एवमन्येऽपि, 'आउत्त'ति आगुप्तस्य-संयतस्य सम्बन्धि यत्तदागुप्तमेव 'उल्लंघर्ण'ति की लङ्घनं ४ द्वारार्गलावरण्डकादेः 'पल्लंघर्ण ति पलहन-प्रकृष्टं लङ्कन विस्तीर्णभूखातादेः 'सवें दियजोगजुंजण'त्ति सर्वेषामिन्द्रिय दीप अनुक्रम [९६३-९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1853~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy