SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: तामलेरी प्रत सूत्रांक [१३५-१३७]] व्याख्या- तामलिं मोरियपुत्तं दोचपि तचंपि तिक्खुत्तो आयाहिण प्पयाहिणं करेंति २ जाच अहं च णं देवाणुप्पिया ३ शतके प्रज्ञप्तिः पलिचंचारायहाणी अर्णिदा जाव ठितिपकप्पं पकरेह जाच दोचंपि तचंपि, एवं बुत्ते समाणे जाव तुसिणीए दउद्देशः१ अभयदवासंचिट्ठा, तए णं ते बलिचंचारायहाणिवत्थब्बया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतव-| या वृत्तिः स्सिणा अणादाइजमाणा अपरियाणिज्जमाणा जामेव दिसिं पाउम्भूया तामेव दिसिं पडिगया ॥ (मू०१३५)। शानेन्द्रत्वे नोत्पादः ॥१५॥ तेणं कालेणं २ ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्या, तते णं से तामली बालतवस्सी बहुपडिपुन्नाई | सर्द्वि वाससहस्साई परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किचा ईसाणे कप्पे ईसाणवडिसए विमाणे उबवायसभाए देवसयणिज्वंसि | देवदूसंतरिये अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदसाए उपवणे, तए णं से ईसाणे देविंदे देवराया अहणोवबन्ने पंचविहाए पजत्तीए पजत्तीभावं गच्छति,तंजहाआहारप० जाव भासमणपज्जत्तीए, तए णं ते बलिचंचारायहाणिवत्थम्वया वहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उबवणं पासित्ता आसु-16 ॥१६॥ रुत्ता कुविया चंडिकिया मिसिमिसेमाणा बलिचंचाराय० मझमज्झेणं निग्गच्छति २ताए उविटाए जावते जेणेव भारहे वासे जेणेव तामलित्ती[प] नयरी [प] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छति २ वामे पाए सुंघेणं बंधंति २ तिक्खुत्तो मुहे उहति २ तामलित्तीए नगरीए सिंघाडगतिगचउक्कचचरचउ ACARABAR दीप अनुक्रम [१६१-१६३] -96MSSC- तामली-तापस कथा ~335~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy