SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३७३] दीप अनुक्रम [४५३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४४८॥ | संखेज्जा सक्कर० संखेज्जा आहेसत्तमाए होजा अहवा एगे रयण० एगे वालुय० संखेज्जा पंकप्पभाए होजा जाव अहवा एगे रयण० एगे वालुय० संखेज्जा असत्तमाए होला अहवा एगे रयण० दो वालुय० संखेज्जा पंकप्पभाए होजा, एवं एएणं कमेणं तियासंजोगो चक्कसंजोगो जाव सत्तगसंजोगो य जहा दसहं तहेव भाणियो पच्छिमो आला वगो सत्तसंजोगस्स अहवा संखेजा रयण० संखेज्जा सक्कर० जाव संखेज्जा अहेसत्तमाए होना || 'संखेजा भंते!' इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहाप्येकत्वे सप्तैव द्विक्संयोगे तु सङ्ख्यातानां | द्विधात्वे एकः सयाताश्चेत्यादयो दश सङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणे अधस्तन पृथिव्यां तु सक्यातपदस्यैवोच्चारणे सत्यवसेयाः, ये खन्ये उपरितनपृधिव्यां सङ्ख्यातपदस्याधस्तन पृथिव्यां त्वेकादीनामेकादशानां पदानामुच्चारणे लभ्यन्ते ते इह न विवक्षिताः, पूर्वसूत्र| क्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां द्वैविध्यकल्पनायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं न्यस्ता अधस्तु नवादयो | महान्तः एवमिहाप्येकादय उपरि सङ्ख्यात शिश्चाधः, तत्र च सङ्ख्यातराशेरधस्तनस्यैका या कर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव प्रचुरत्वात् न पुनः पूर्वसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्यतो नेहा एकादिभावः, अपि तु सत्यातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रक्षप्रभा एकादिभिः सङ्ख्यातान्तैरेकादशभिः पदैः क्रमेण विशेषिता पार्श्वपत्य गांगेय- अनगारस्य प्रश्ना: For Pasta Lise Only ~901~ ९ शतके उद्देशः ३२ एकादिजीविप्रवेशाधि. सू ३७३ ६४४८॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy