SearchBrowseAboutContactDonate
Page Preview
Page 1732
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२७] C दीप तेओयपएसोगाढे सिय कलिओयपएसोगाढे' इत्यर्थः तत्र यत् प्रतरचतुरस्रं चतुष्प्रदेशिकं धनचतुरस्र चाष्टप्रदेशिकहै मुक्तं तच्चतुरग्रत्वात्कृतयुग्मपदेशावगाडं, तथा यद् धनचतुरस्र सप्तविंशतिप्रेदशिकमुक तङ्यग्रत्वाल्योजःप्रदेशावगाद, तथा यत्प्रतरचतुरस्रं नवप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति॥'आयए ण' मित्यादि 'सिय कडजुम्म| पएसोगाढे'त्ति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेशावगाढं यावत्करणात् 'सिय तेओयपएसोगाढे | सिय दावरजुम्मपएसोगाढ़े'त्ति दृश्य, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगादं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्त वठ्यग्रवाल्योजःप्रदेशायगाद, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षट्पदेशिकं तद् मा प्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे'त्ति यद् घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति ॥ एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह-'परिमंडला - मित्यादि, 'ओघादेसेणवित्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेणवित्ति भेदतः एकैकं परिमण्डछालमित्यर्थः कृतयुग्गपदेशावगाढान्येव विंशतिचत्वारिंशत्मभृतिप्रदेशावगाहित्वेनोकत्वात्तेषामिति ।। 'वडा णमित्यादि, दा'ओघादेसेणं कहजुम्मपएसोगाढ़े'त्ति वृत्तसंस्थानाः स्कन्धाः सामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावगाढाः सर्वेषां । तत्प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वात् , विधानादेशेन पुनपरप्रदेशावगाढवर्जाः शेपाव गाढा भवन्ति, यथा पूर्वोकेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे द्वयावशिष्टता नास्ति एवं सर्वेष्वपि तेषु वस्तु-14 स्वभावत्वादू, अत एवाह-'विहाणादेसेण'मित्यादि । एवं त्र्यम्रादिसंस्थानसूत्राण्यपि भावनीयानि ॥ एवं तावत्क्षेत्रत एक अनुक्रम [८७३] ~1731~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy