SearchBrowseAboutContactDonate
Page Preview
Page 1860
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर-शतक -1, उद्देशक [८-१२], मूलं [८०५-८०९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०५ -८०९] दीप अनुक्रम [९७०-९७४] KI 'रायगिहे' इत्यादि 'पवएत्ति प्लवकः-उत्प्लवनकारी 'पवमाणे'त्ति प्लवमानः-उत्प्नुतिं कुर्वन् 'अज्झवसाणनिवत्ति-131 | एणं'ति उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन 'करणोपायेणं'ति उत्सवनलक्षणं यत्करण-क्रियाविशेषः स एवोपाय:-स्थानान्तरप्राप्ती हेतुः करणोपायस्तेन 'सेयकाले'त्ति एप्यति काले विहरतीति योगः, किं कृत्वा ? इत्याह-तं ठाणं'ति यत्र स्थाने स्थितस्तरस्थानं 'विप्रजहाय' प्लवनतस्त्यक्त्वा 'पुरिम'ति पुरोवर्तिस्थानम् 'उपसम्पद्य' विहरतीति योगः 'एवामेव ते जीव'त्ति दान्तिकयोजनार्थः, किमुक्तं भवति ? इत्याह-पवओविव पवमाण'सि, 'अज्झवसाणनिवत्तिएण'ति तथाविधाभ्यवसायनिर्वत्र्तितेन 'करणोचाएकति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणं४ कर्म प्लवनक्रियाविशेषो वा करणं करणमिव करणं-स्थानान्तरप्राप्तिहेतुतासाधात्कमैव तदेवोपायः करणोपायस्तेन त । भवंति मनुष्यादिभवं 'पुरिमं भवति प्राप्तव्यं नारकभवमित्यर्थः 'अज्झवसाणजोगनिवत्तिएणं'ति अध्यवसानं जीवपरिणामो योगश्च-मनःप्रभृतिव्यापारस्ताभ्यां निर्वतितो यः स तथा तेन 'करणोवाएणं'ति करणोपायेन-मिथ्यात्वा18/ दिना कर्मबन्धहेतुनेति ॥ पञ्चविंशतितमशतेऽष्टमः ॥ २५॥८॥ एवं नवमदशमैकादशद्वादशाः ॥ २५।९।१०।१२१२॥3 पञ्चविंशतितमं शतं वृत्तितः परिसमाप्तमिति ॥ २५ ॥ क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं, क्वचिच्छान्दी वृत्तिं वचिदपि गर्म वाच्यविषयम् । कचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं, समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम् ॥१॥ 6464 अथ पञ्चविंशतितमे शतके अष्टमात् दवादशम् पर्यन्ता: उद्देशका: परिसमाप्ता: ~ 1859~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy